SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON : Pont-Colophonic: OPENING: [ ६५ ] कंजाक्षी कमनीयवेणिनिकरां कारुण्यमूर्ति शिवां, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।। १ ।। सावित्र्यष्टकमेतदर्पितमलं तद्दिव्यपादाम्बुजे , ___ सावित्रीमनुराजकेन ग्रथितं दिक्पालवर्णाङ्कितम् । श्रीमत्कुम्भजपादपद्मकृपया प्राप्तं वरं मुक्तिदं , जप्त्वा कोऽिप समस्तक्लेशनिचयैर्मुक्तो भवेन्नान्यथा ॥६॥ इतीदं यतिवर्येण हरिदेवेन कीर्तितम् , श्रीमत्कुम्भजपादाब्ज-कृपया क्षन्तुमर्हथ ।। १० ।। इति श्रीपरमहंसाख्य-यति ऋषिवर्य-हरिदेवकृतं सावित्र्यष्टकं सम्पूर्णम् । संवत् १८७६ फा० शु० ६ मं० मगनीरामेणाऽलेखि अजमेरमध्ये । 1411. सूर्यशतकम् सटीकम् नमोऽर्हद्भ्यः । जम्भारातीभकुम्भोद्भवमिह दधतः सान्द्रसिन्दूररेणु, रक्तास्सक्तरिवोधैरुदयगिरितटीधातुधाराद्रवस्य । प्रायान्त्या तुल्यकालं कमलवनरुचे वारुणावो विभूत्यै , भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥१। भानोरिमे भानवीयाः सावित्ना भानवो रश्मयो विभूत्यै लक्ष्म्यै भूयासुः भवन्तु । वो युष्माकं । कीदृशास्ते रक्ताः प्राताम्राः। अत उत्प्रेक्ष्यन्ते-सान्द्रसिन्दूररेण दधत इव । सांद्रश्चासौ सिन्दूररेणुश्च सान्द्रो घनो बहुलः सिन्दूररेणुः सिन्दूररजस्तं दधत इव धारयन्तो यथा । इत्यादि । देवः किं बान्धवः स्यात् प्रियसुहृदथवाचार्य आहोस्विदार्यो , रक्षा चक्षुर्न दीपो गुरुरुत जनको जीवितं बीजमोजः । एवं निर्णीयते यः क इव न जगतां सर्वथा सर्वदाऽसौ , सर्वाकारोपकारी दिशतु दशशताभीशुरभ्यथितं वः ॥ १० ॥ असौ दशशताभीशुः सहास्रांशुः वो युष्मभ्यं अथितं दिशतु यच्छतु । xxx Xx ततः क इति निर्णेतुमशक्य एव सर्वथा सर्वप्रकारैः सर्वदा सर्वकालमिति ।।१०० पुरषवर्णकः । इति श्रीसूर्यशतकटीका सम्पूर्णा । नेत्रश्रीपरमेष्ठिषोडशमिते वर्षे च मासः (से) शुचेः (चौ) , पक्षे शुद्धतमेसु शुद्धनवमीघस्रऽपि वारेऽर्कजे। साहाय्याद् द्विजमोहगाह्वहरिजी नाम्नोः प्रति लेखया ञ्चक्रे पण्डितपद्ममन्दिरगणिविद्वन्मनोह्लादिनीम् ॥ १ ॥ CLOSING: COLOPHON; Post-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy