________________
OPENING:
CLOSING :
COLOPHON:
OPENING:
[ ६४ ]
1407. श्रीमल्ललिताष्टकम् राधामुकुन्दपदसम्भवघर्मबिन्दु
निर्मन्थनोपकरणीकृतदेहलक्षाम् । उत्तुङ्ग सौहृदविशेषवशात् प्रगल्भां
देवीं गुणैः सुललितां ललितां नमामि ॥ १ ॥ नन्दन्नमूनि ललितागुणलालितानि ,
____ पद्यानि यः पठति निर्मलदृष्टिरष्टौ । प्रीत्या विकर्ष ति ?]जनं निजवृन्दमध्ये ,
तं कीत्तिदा पतिकुलोज्वलकीत्तिवल्ली ॥ ६ ॥ इति श्रीमद्पगोस्वामीविरचितं श्रीमल्ललिताष्टकं समाप्तम् ।
1408. सरय्वष्टकम्
श्री गणेशाय नमः। जननि ! सरयुदेवि ! त्वज्जलं ब्रह्मलोकात् ,
क्षितितलमुपनीतं ब्रह्मपुत्रर्षभेरण । विमलमतिवशिष्ठेनात्मनो योगसिद्धये ,
रघुवरकुलवृद्धयं रामगङ्गे ! प्रसीद ॥ १ ॥ स्तोत्रमेतद् ऋषिप्रोक्तं सरयष्टकमद्भुतम् । यः पठेत् प्रयतो नित्यं सर्वसिद्धिमवाप्नुयात् ।। ६ ।। इति श्री अगस्तसहितायां गार्योक्तं सरय्वष्टकं सम्पूर्णम् ।
1409. सरस्वती-षोडशनाम-स्तोत्रम् सरस्वती महाभागे ! वरदे कामरूपिणी ।
विश्वरूपी विशालाक्षी दे (?) विद्या परमेश्वरी ॥१॥ __ या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना ,
या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रावृता । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता ,
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।। १० ।।
इति श्रीसरस्वतीषोडशनामस्तोत्रम् 1410. सावित्र्यष्टकम्
श्रीगणेशाय नमः श्रीमन्मन्दसुहास्यपेशलमुखां सुस्निग्धगण्डस्थलां ,
माणिक्यः खचितान्तरप्रविलसत्ताटङ्कयुग्मान्विताम् ।
CLOSING:
COLOPHON :
OPENING :
CLOSING:
COLOPHON :
OPENING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org