SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ OPENING: CLOSING : COLOPHON: OPENING: [ ६४ ] 1407. श्रीमल्ललिताष्टकम् राधामुकुन्दपदसम्भवघर्मबिन्दु निर्मन्थनोपकरणीकृतदेहलक्षाम् । उत्तुङ्ग सौहृदविशेषवशात् प्रगल्भां देवीं गुणैः सुललितां ललितां नमामि ॥ १ ॥ नन्दन्नमूनि ललितागुणलालितानि , ____ पद्यानि यः पठति निर्मलदृष्टिरष्टौ । प्रीत्या विकर्ष ति ?]जनं निजवृन्दमध्ये , तं कीत्तिदा पतिकुलोज्वलकीत्तिवल्ली ॥ ६ ॥ इति श्रीमद्पगोस्वामीविरचितं श्रीमल्ललिताष्टकं समाप्तम् । 1408. सरय्वष्टकम् श्री गणेशाय नमः। जननि ! सरयुदेवि ! त्वज्जलं ब्रह्मलोकात् , क्षितितलमुपनीतं ब्रह्मपुत्रर्षभेरण । विमलमतिवशिष्ठेनात्मनो योगसिद्धये , रघुवरकुलवृद्धयं रामगङ्गे ! प्रसीद ॥ १ ॥ स्तोत्रमेतद् ऋषिप्रोक्तं सरयष्टकमद्भुतम् । यः पठेत् प्रयतो नित्यं सर्वसिद्धिमवाप्नुयात् ।। ६ ।। इति श्री अगस्तसहितायां गार्योक्तं सरय्वष्टकं सम्पूर्णम् । 1409. सरस्वती-षोडशनाम-स्तोत्रम् सरस्वती महाभागे ! वरदे कामरूपिणी । विश्वरूपी विशालाक्षी दे (?) विद्या परमेश्वरी ॥१॥ __ या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना , या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रावृता । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता , सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।। १० ।। इति श्रीसरस्वतीषोडशनामस्तोत्रम् 1410. सावित्र्यष्टकम् श्रीगणेशाय नमः श्रीमन्मन्दसुहास्यपेशलमुखां सुस्निग्धगण्डस्थलां , माणिक्यः खचितान्तरप्रविलसत्ताटङ्कयुग्मान्विताम् । CLOSING: COLOPHON : OPENING : CLOSING: COLOPHON : OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy