SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ CPENING: [ ६३ ] 1392. विष्णु-दिव्यसहस्रनाम-स्तोत्रं सार्थम् श्रीगुरुभ्यो नमः । ॐ नमो भगवते वासुदेवाय । सर्वलोक कल्याण र तांईं श्रीमहादेवजी पापीया नै पावन करण की तांईं अनेक प्राचार मै रहण के तांईं धरम १ अर्थ २ कामना ३ मोक्ष ए च्यारि पदारथ पावण के तांईं श्रीविष्णुसहस्रनाम लोका मै प्रवर्तीयौ छै सु कहै छैश्लोक- ब्रह्मलोकांदिह प्राप्तं नारदं भगवत्प्रियम् । दृष्ट्वा नत्वा सभायां ते प्रपच्छ (च्छुः) मुनयो मुदा ॥ १ ॥ सूत्रम्- राम रामेति रामेति रमे रामे मनोरमे । सहस्रनामसमं तुल्यं रामनाम वरानने ।। ५५ ।। अर्थ- राम नाम मै हे रमे मे लिखमी इतरा नाम छ, ए नामसहस्र-संमानि छ । एक श्लोक पाठ कीयां सहस्रनाम रौ फल छै तू सत्य करि माने । ए पाठ श्रीमहादेवजी पारवतीजी नु सुरणायो ।। ५ ।। इति श्रीपद्मपुराणे उत्तरखण्डे गौरीशङ्करसम्वादे श्रीमहादेवोक्तं सर्वरहस्यभूतं श्रीविष्णुसहस्रनामकं संपूर्णम् । CLOSING: COLOPHON: OPENING: 1394. विष्णुसहस्रनामार्चनम् श्रीगणेशाय नम : ॐ विश्वस्मै नमः । १ ॐ विष्णवे नमः। २ ॐ वषट्काराय नमः । ३ ॐ । भूतभव्यभवत्प्रभवे नम: ४। ॐ भूतकृते नमः ५, ॐ भूतभृते नमः ६। CLOSING : ॐ शार्ङ्गधन्वने नमः ७, ॐ गदाधराय नमः, ॐ रथांगपाणये नमः ८, ॐ अक्षोभ्याय नमः ६, ॐ सर्वप्रहरणायुधाय नमः १००० । इति श्रीविष्णुसहस्रनामार्चनं समाप्तम् । COLOPHON: OPENING: 1405. शिवाष्टक-स्तोत्रम् ओं नमः शिवाय । अगस्त्यमुनिरुवाच अद्य मे सफलं जन्म अद्य मे सफलं तपः। अद्य मे सफलं ज्ञानं शम्भो त्वत्पाददर्शनात् ॥१॥ शिवाष्ट कमिदं स्तोत्रं यः पठेच्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ।। ६ ।। इति श्री अगस्त्यमुनिविरचितं शिवाष्टकं स्तोत्रं सम्पूर्णम् । CLOSING: COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy