SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON : Post-Colophonic : OPENING : CLOSING : COLOPHON : Post-Colophonic: OPENING : CLOSING : COLOPHON . Jain Education International सूत उवाच -- [ ६२ ] देवकीनन्दनः शौरिर्वासुदेवो बलानुजः । X X X X X X X X X X X तस्माद् वृन्दावने गोप्यो गोविन्दनिकटे स्थिता ( : ) । यथापूर्वं वै कुर्वन्ति ज्ञातपूर्व मया मुने ।। १३६ ।। इति श्रीनारदीयपुराणे नारदेनोक्तं युगल किशोरसहस्रनामस्तोत्रं सम्पूर्णम् । सं० १७८० वर्षे पौषशुदि ११ गुरुवारे । 1377 वल्लभाष्टकम् श्रीमन्दावनेन्दुप्रकटितरसिकानन्दसन्दोहरूप - स्फूर्जंद्रासादिलीलामृतजलधिभराक्रान्त सर्वोऽपि शश्वत् । भूमौ य: सन्मनुष्याकृतिरतिकरुणस्तं प्रपद्ये हुताशम् ॥ १ ॥ तस्यैवात्मानुभावप्रकटनहृदयस्याज्ञया प्रादुरासीद्, प्रादुर्भूतो अज्ञानाद्यन्धकारप्रशमनपटुताख्यापनाय त्रिलोक्या मग्नित्वं वरितं ते कविभिरपि सदा वस्तुतः कृष्ण एव । भवानित्यनुभवनिगमाद्युक्तमानैरवेत्य त्वां श्रीश्रीवल्लभेमे निखिलबुधजना गोकुलेशं भजन्ते ।। ८ ।। इति श्रीवल्लभाष्टकं सम्पूर्णम् । सं० १६२५ प्रवर्त्तमाने वैशाखमासे शुक्लपक्षे १४ शनौ लिपिकृतं कवीश्वर जयलान कृष्णगढमध्ये | 1390. विष्णु - दिव्यसहस्रनाम स्तोत्रम् श्रीगणेशाय नमः श्रीकृष्णायायन ( ? ) उवाच - उच्यते । पुराणपुरुषो विष्णुः पुरुषोत्तम नाम्नां सहस्रं वक्ष्यामि तस्य भागवतोद्धतम् ॥ १ ॥ अथ प्रथमस्कन्धनामानि - श्रीकृष्ण कृष्णसख वृष्णवृषावनिस्रक्, राजन्य वंशदहनानपवर्गवीर्यः । गोविन्दगोपवनिताव्रजनृत्यगीत - तीर्थश्रवः श्रवरणमङ्गल पाहि भृत्यान् ।। २५६ ।। इति श्रीभागवत सागरसमुच्चये श्रीवैश्वानरोक्तं विष्णुसहस्रनामस्तोत्रं सम्पूर्णम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy