SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ OPENING: [ ६१ ] 1371. यमुनाष्टकम् श्रीसर्वेश्वरो जयति । कदाचित् ते तीरे जननि जननीवाक्यममृतं , गृहीत्वा शुद्ध च ध्रवपदमगान् मातृसहितः । महिम्नः ख्याति देशिकवरगुरोः प्राप्य नृपज स्तपस्तप्त्वा सद्यः शरणमिति प्राप्तस्तव तटः ॥ १ ॥ कदाचित् श्रीकृष्णे दृढतमकृते पापनिचये , कुरु त्वं दृष्टि मा तव महिमनि त्वं भव दृढा। कदा भ्रातुर्लोकं बहुतरहठो नान्यशरणः , अयं मे मा यातु इति ह जननि प्रार्थनमिदम् ।। ८ ।। इति श्रीमनिम्बार्कपट्टाधिरूढ़श्रीसर्वेश्वरशरणदेवचरणाब्जमकरन्दास्वादनपरश्रीनिम्बार्कदेवशरणमुखोद्गलितप्रार्थनपरशुभोदयकरयमुनाष्टकमिदम् ॥ ६ ॥ CLOSING: COLOPHON: OPENING: CLOSING: 1372 यमुनाष्टकम् भ्रातुरन्तकस्य यातनावियभि (विषाभि ?)हारिणी, प्रेक्षयातिपापिनोऽपि तापसिन्धुतारिणी । नीरमाधुरीभिरप्यशेषचित्त बन्धिनी , ___ मां पुनातु सर्वदाऽरविन्दबन्धुनन्दिनी ।। १ ।। तुष्टबुद्धिरष्केन (रष्टकेन) निर्मलोमिचेष्टिता , त्वामनेन भानुपुत्रि सर्वदेववेष्टिता। यः स्तवीति वर्धयस्व सर्वपापमोचने , भक्तिपूरमस्य देवि ! पुण्डरीकलोचने ! ॥९॥ इति श्रीयमुनाष्टकं जीवगोस्वामीकृतं सम्पूर्णम् । संवत् १६०२ आषाढ कृष्ण १ भृगु । COLOPHON: Post-Colophonic: OPENING: 1373. युगलसहस्रनामस्तोत्रम् श्रीकृष्णाय नमः। एकदा नारदं प्राप्य ब्रह्मरणः सुतमुत्तमम् । कृताञ्जलिपुरो भूत्वा गौतमो मुनिरब्रवीत् ॥ १ ॥ कथं गोप्यो व्रजे स्वामी (मिन्) गोविन्दविरहातुराः ।। तन्मनास्तद्गतप्राणा . दधुहं वदस्व मे ।। २॥ जपेन्नामसहस्र तु दासीगोपीभिरावृतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy