SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ [ ६० ] अनुष्टुभमिहच्छन्दः ऋषिरग्निकुमारजः । सर्वशक्तिसमायुक्तो देवः श्रीवल्लभात्मजः ।। २ ॥ विनियोगः समस्तेष्ट-सिद्धयर्थे विनिरूपितः । श्रीविठ्ठल: कृपासिन्धुः भक्तवश्योऽतिसुन्दरः ॥ ३ ।। CLOSING: नामरत्नाभिधमिदं स्तोत्रं यः प्रपठेत् सुधीः । त्वदीयं त्वं गृहाणाशु प्रार्थ्यमेतन्मम प्रभो ॥ ३० ॥ श्रीविठ्ठलपदाम्भोजे यावद् राजति मे मनः । न कुतोऽपि भयं तावद् भक्तानामभयङ्करे ॥ ३१ ॥ श्रीविठ्ठलपदाम्भोज-मकरन्दजुषोऽनिशम् । इयं श्रीरघुनाथस्य कृतिविजयतेतमाम् ।। ३२ ॥ COLOPHON: ___ इति श्रीनामरत्नं सम्पूर्णम् । 1348. पञ्चविंशतिनाम-स्तोत्रम् OPENING : कृते नामसहस्रणं ज[प]न्मां पृच्छसि पाण्डव । यानि दिव्यानि नामानि तानि वक्ष्यामि अर्जुन ! ॥१॥ CLOSING: गवां कोटिप्रदानेन हेमभारशतेन च। स: पुण्यं लभते नित्यं गङ्गास्नानफलं लभेत् ॥ ६ ॥ COLOPHON: इति पचीसनाम संपूर्णम् । Post-Colophonic: - सं० १८२५ वर्षे माधवदि १० दिने बुधवारे पुनरासरमध्ये उ। श्रीरूपवलल्भजी गरिणः शिष्य पं० माणिकचंदजीभ्रातृ पण्डित लब्धिकमलमुनिना लिलेखि स्वहेतवे । 1370. यमुनाष्टकम् श्रीगणेशाय नमः । OPENING: CLOSING: नमामि यमुनामहं सकलसिद्धिहेतुं मुदा मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम् । तटस्थनवकानन-प्रकटमोदपुष्पाम्बुना , सुरासुरसुपूजित-स्मरपितुः श्रियं बिभ्रतीम् ॥ १॥ तवाष्टकमिदं मुदा पठति सूरसूते सदा , समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । तया सकलसिद्धयो मुररिपुश्च संतुष्यति , स्वभावविजयो भवेद् वदति वल्लभश्रीहरिः ॥ ६॥ इति श्रीवल्लभदीक्षितविरचितं यमुनाष्टकं समाप्तम् । COLOPHON : For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy