________________
[ ६० ] अनुष्टुभमिहच्छन्दः ऋषिरग्निकुमारजः । सर्वशक्तिसमायुक्तो देवः श्रीवल्लभात्मजः ।। २ ॥ विनियोगः समस्तेष्ट-सिद्धयर्थे विनिरूपितः ।
श्रीविठ्ठल: कृपासिन्धुः भक्तवश्योऽतिसुन्दरः ॥ ३ ।। CLOSING:
नामरत्नाभिधमिदं स्तोत्रं यः प्रपठेत् सुधीः । त्वदीयं त्वं गृहाणाशु प्रार्थ्यमेतन्मम प्रभो ॥ ३० ॥ श्रीविठ्ठलपदाम्भोजे यावद् राजति मे मनः । न कुतोऽपि भयं तावद् भक्तानामभयङ्करे ॥ ३१ ॥ श्रीविठ्ठलपदाम्भोज-मकरन्दजुषोऽनिशम् ।
इयं श्रीरघुनाथस्य कृतिविजयतेतमाम् ।। ३२ ॥ COLOPHON:
___ इति श्रीनामरत्नं सम्पूर्णम् ।
1348. पञ्चविंशतिनाम-स्तोत्रम् OPENING :
कृते नामसहस्रणं ज[प]न्मां पृच्छसि पाण्डव ।
यानि दिव्यानि नामानि तानि वक्ष्यामि अर्जुन ! ॥१॥ CLOSING:
गवां कोटिप्रदानेन हेमभारशतेन च।
स: पुण्यं लभते नित्यं गङ्गास्नानफलं लभेत् ॥ ६ ॥ COLOPHON:
इति पचीसनाम संपूर्णम् । Post-Colophonic: - सं० १८२५ वर्षे माधवदि १० दिने बुधवारे पुनरासरमध्ये उ। श्रीरूपवलल्भजी
गरिणः शिष्य पं० माणिकचंदजीभ्रातृ पण्डित लब्धिकमलमुनिना लिलेखि स्वहेतवे ।
1370. यमुनाष्टकम्
श्रीगणेशाय नमः ।
OPENING:
CLOSING:
नमामि यमुनामहं सकलसिद्धिहेतुं मुदा
मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम् । तटस्थनवकानन-प्रकटमोदपुष्पाम्बुना ,
सुरासुरसुपूजित-स्मरपितुः श्रियं बिभ्रतीम् ॥ १॥ तवाष्टकमिदं मुदा पठति सूरसूते सदा ,
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । तया सकलसिद्धयो मुररिपुश्च संतुष्यति ,
स्वभावविजयो भवेद् वदति वल्लभश्रीहरिः ॥ ६॥ इति श्रीवल्लभदीक्षितविरचितं यमुनाष्टकं समाप्तम् ।
COLOPHON :
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org