________________
OPENING :
CLOSING :
COLOPHON :
OPENING :
CLOSING :
COLOPHON :
Post-Colophonic :
OPENING :
CLOSING :
COLOPHON:
Post-Colophonic :
OPENING :
Jain Education International
अर्जुन उवाच --
[ ५६ ]
1315 अष्टाविंशतिनामस्तोत्रम्
किन्तु नामसहस्राणि जपन्ते च पुनः पुनः । यानि नामानि दिव्यानि तानि वक्ष्यामि केशव ! ॥ १ ॥ सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च । मध्याहने जपते नित्यं सर्वपापैः प्रमुच्यते ॥ ७ ॥ इति श्रीमठाईसनामस्तोत्रं सम्पूर्णम् । 1317. कालिकाष्टकम् श्रीकालिकायै नमः ।
विशुद्धरत्नसंस्फुरत्प्रभाप्रकाशितां वरां,
प्रकृष्टमण्डपोदरस्थपद्मको को (एक) स्थिताम् ।
लसन्नृमुण्डमालिकां मुहुर्नमामि कालिकाम् ॥१॥
विभूषणैरलङ्कृतां सुरासुरारिसत्कृतां,
श्रीकृष्ण भट्ट तनुसम्भव रामचन्द्र
पद्याष्टकात्मकमिमं कुसुमाञ्जलिहि
प्राप्तप्रकृष्टजननः खलु रामकृष्णः ।
अथ श्रीगोकुलेशाष्टकम् -
श्रीकालिकाचरणपङ्कजयोनिधत्तः (ते) ॥ ८ ॥ इति श्रीकालिकाष्टकं सम्पूर्णम् ।
सं० १८८६ वै० शु० १४ २० मग० ले० कृ० । 1331. गोकुलेशाष्टकम्
नन्दगोपभूपवंशभूषणं विदूषणं
"
धेनुधर्मरक्षणावतीर्ण पूर्णविग्रहं,
/
·
भूमि-भूति भूरिभाग्य - भाजनं भयापहम् ॥
नीलवारिवाहकान्तिगोकुलेशमाश्रये ।। १ ।।
- दोह- देह-ह-मोहविस्मयक्रियम् ।
"
वासरावसान गोष्ठगामिगोगणानुगं
स्वीयगोकुलेशदानदत्तभक्तरक्षणं,
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ८ ॥ इति श्रीरघुनाथजीकृतं श्रीगोकुलेशाष्टकं सम्पूर्णम् । हस्ताक्षर कवि विजयदयाल सं० १९७७ फागुन शुक्ला १० ।
1347 नामरत्न स्तोत्रम्
यन्नामार्कोदयात् पाप ध्वान्तराशिः प्रशाम्यति । विकसितहृदयाब्जानि तन्नामानि
For Private & Personal Use Only
सदाश्रये ॥ १ ॥
www.jainelibrary.org