SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : COLOPHON : OPENING : CLOSING : COLOPHON : Post-Colophonic : OPENING : CLOSING : COLOPHON: Post-Colophonic : OPENING : Jain Education International अर्जुन उवाच -- [ ५६ ] 1315 अष्टाविंशतिनामस्तोत्रम् किन्तु नामसहस्राणि जपन्ते च पुनः पुनः । यानि नामानि दिव्यानि तानि वक्ष्यामि केशव ! ॥ १ ॥ सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च । मध्याहने जपते नित्यं सर्वपापैः प्रमुच्यते ॥ ७ ॥ इति श्रीमठाईसनामस्तोत्रं सम्पूर्णम् । 1317. कालिकाष्टकम् श्रीकालिकायै नमः । विशुद्धरत्नसंस्फुरत्प्रभाप्रकाशितां वरां, प्रकृष्टमण्डपोदरस्थपद्मको को (एक) स्थिताम् । लसन्नृमुण्डमालिकां मुहुर्नमामि कालिकाम् ॥१॥ विभूषणैरलङ्कृतां सुरासुरारिसत्कृतां, श्रीकृष्ण भट्ट तनुसम्भव रामचन्द्र पद्याष्टकात्मकमिमं कुसुमाञ्जलिहि प्राप्तप्रकृष्टजननः खलु रामकृष्णः । अथ श्रीगोकुलेशाष्टकम् - श्रीकालिकाचरणपङ्कजयोनिधत्तः (ते) ॥ ८ ॥ इति श्रीकालिकाष्टकं सम्पूर्णम् । सं० १८८६ वै० शु० १४ २० मग० ले० कृ० । 1331. गोकुलेशाष्टकम् नन्दगोपभूपवंशभूषणं विदूषणं " धेनुधर्मरक्षणावतीर्ण पूर्णविग्रहं, / · भूमि-भूति भूरिभाग्य - भाजनं भयापहम् ॥ नीलवारिवाहकान्तिगोकुलेशमाश्रये ।। १ ।। - दोह- देह-ह-मोहविस्मयक्रियम् । " वासरावसान गोष्ठगामिगोगणानुगं स्वीयगोकुलेशदानदत्तभक्तरक्षणं, नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ८ ॥ इति श्रीरघुनाथजीकृतं श्रीगोकुलेशाष्टकं सम्पूर्णम् । हस्ताक्षर कवि विजयदयाल सं० १९७७ फागुन शुक्ला १० । 1347 नामरत्न स्तोत्रम् यन्नामार्कोदयात् पाप ध्वान्तराशिः प्रशाम्यति । विकसितहृदयाब्जानि तन्नामानि For Private & Personal Use Only सदाश्रये ॥ १ ॥ www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy