SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON: OPENING: CLOSING: [ ५८ ] तदा क्षेत्रं वेणी जयति जगदीशस्य वसतिः, प्रयागे ब्रह्माण्डे नहि समगुणाऽन्या विजयते ॥१॥ इति शेषेण पाताले सनकादिभ्य ईरितम् । स्तोत्र दिवाऽथवा नक्तं श्रवणात् सर्वकामदम् ।। १० ॥ पठितव्यं पठितव्यं पठितव्यं पुनः पुनः । सर्वसिद्धिप्रदं स्तोत्र न देयं यस्य कस्यचित् ।। ११ ।। इति पाताले शेषकृतं वेणीस्तोत्रम् । 1303. सिद्धलक्ष्मी-स्तोत्रम् श्रीशं वन्दे । वन्दे गुरुपदद्वन्द्व वाङ्मनसगोचरम् । रक्तं शुक्लप्रभामिश्रमता पुरं महत् ।। गुरुमूर्ति स्मरेन्नित्यं गुरुमूत्ति सदा जपेत् ।। गुरुराज्यं प्रकुर्वीत गुरुरण्यो (गुरोरन्यं) न भावयेत् ॥ १ ॥ राजद्वारे सभास्थाने काराग्रहनिबन्धने । ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारिणाम् (रणम्) ॥ १५ ॥ स्तुवन्तो ब्रह्मणो नित्यं दारिद्रान्न च बाध्यते। . सर्वपापहरा लक्ष्मी [ : ] सर्वसिद्धिप्रदायिनी ।। १६ ॥ इति श्रीब्रह्माण्डपुराणे सिन्धुमथने ईश्वर-विष्णुसंवादे सिद्धिलक्ष्मीस्तोत्र सम्पूर्णम् । 1309. हनुमदुर्गम् श्रीगणेशाय नमः। अथ हनुमंतदुर्ग लिख्यते ॐ अस्य श्री अनन्तघोरप्रलयज्वालारौद्रस्य हनुमान् असाध्यसाधन अघोरास्त्रयोः मूलमन्त्रस्य ईश्वर ऋषिः । अनुष्टुप् छन्दः। श्रीरामलक्ष्मणो देवता। नानाछन्दांसि बीजं । अञ्जनीसूनुरिति शक्तिः। वायुपुत्र इति कीलकं । श्रीहनुमत्प्रसादसिद्धयर्थे स्वर्गलोक-मृत्युलोक-पाताललोकवश्यार्थे नवखण्डपृथ्विवश्यार्थे मम रिद्धि-सिद्धितत्व. पदसिद्धयर्थे जपे विनियोगः। ___ॐ हां हीं हुं प्रासयं ह्रीं ह्रां छि की यां भ्रश्र भ्र भ्रां हट २ सर्व खट विश्व. खट शत्रुखट वश्यखट सर्वजनासि दृश्यखट ललां श्रीं ल्हां ल्हि मन स्तंभय २ भंजय भंजय अद्रि २ हिं व हिं हिं मे सर्व हिं हिं सागर हिं हिं सर्वविष सर्वमन्त्रार्थ अथर्वरण वेदसिद्धिं कुरु कुरु स्वाहा । इति श्रीअथर्वणवेद हनुमंतदुर्ग सम्र्ण म् । COLOPHON: OPENING: CLOSING : COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy