SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ OPENING: CLOSING : COLOPHON: OPENING: [ ५७ ] अद्येह श्रीनुतनपुरे लिखितमिदं पुस्तकं शुभम् । पठनार्थं प्रोझा श्रीरघुरामसुत चीरंजीवी अोझा श्रीदेवराम । वा परोपकाराय । लिखितं प्रभुजी कुअरजी । 1220. सिद्धान्तमुक्तावली नत्वा हरि प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा सदा कार्या मानसी सा परा मता ॥१॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद् बुद्ध वा विमुच्येत पुरुषः सर्वसंशयात् ।। २१ ॥ इति श्रीसिद्धान्तमुक्तावली सम्पूर्णम् । 1247. नारायणकवचम् सार्थम् श्रीहरीकृष्णाय नमः । अथ नारायणकवच सटीक लिख्यतेराजोवाच-श्लोकः-- यया गुप्तसहस्राक्षः सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रैलोक्या बुभुजे श्रियम् ॥ १ ॥ अर्थ- राजा परीक्षित जे ते शुकजी प्रत्ये पूछे छे हे शुकजी जे वैष्णवी विद्याये करीने विश्वरूप तेणे रक्षाने कर्यो एवो जे इन्द्र ते जे ते वाहने सहीत एवा जे पोताना शत्रु जे दैत्य तेमने क्रीडा करतो होय ने शु एम सेहेजे जीती ने अने त्रिलोकी ना राज्य सम्बन्धी जे लक्ष्मी तेने भोगवतो हवों। श्रीशुक उवाच एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मी बुभुजे विनिजित्य मृधेऽसुरान् ।। ४१ ॥ इति श्रीमद्भागवते महापुराणे षष्ठमस्कन्धे श्रीनारायणकवचं सम्पूर्ण समाप्ता। ए रित्ये श्रीमद्भागवत नामे जे मोटुं पुराण ने परमहंस नि संहितारूप तेने विषे जे षष्ठम स्कन्ध तेमां में शुकजीनो ने परीक्षीत राजानो संवाद तेने विषे श्री नारायणकवच नु निरूपण करय । ए नामे पांच, रत्न जे ते संपूर्ण थयं ॥ ५॥ ___इति श्रीनीलकण्ठस्वामी-शिष्य-नित्यान्दमुनिविरचित नारायणकवचं सम्पूर्णम् समाप्ताः । 1271. वेणी-स्तोत्रम् श्रीगणेशाय नमः । शेषोवाच-- पुरा कल्पापाये भगवति शयाने वटपुटे , तदा सर्वान् लोकान् जठरपिठरे संहृतवती। CLOSING : COLOPHON: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy