SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ [ ५६ ] भक्ति-भागीरथी-तीरे हंसा: कंसारिसारिणः । रुवन्ति रुचिरारावा यदुक्तं तदुदीर्यते । अथ कर्मज्ञानोपासनामात्रपाराणां तत्तन्मतानुसारिभक्तिपदार्थवादिनां याथार्थ्य: मविदुषां मतं निरासिषवो भक्तिमतसिद्ध तत्पदार्थं निरूपयन्तः प्रजोजनभेदेन मङ्गल. द्वयमाचरन्ति । यद्रसास्वादरसिका[:] स्मरणीकृतग्रहाश्रमाः। ___ इति संसृतिहंसाः सेयं भक्तितरङ्गणी ।। इति श्रीमद्वल्लभनन्दनचरणकशरणश्रीरघुनाथकृतौ भक्तिहंसविवृतिः समाप्ता भक्तितरङ्गिणी। Ct.-CLOSING: COLOPHON: OPENING: CLOSING: COLOPHON; 1219: विष्णुभक्ति-कल्पलता-प्रबन्धः श्रीगणेशाय नमः। अतिसुदृढमगातां हर्षमङ्गकभावा दधिकतममुमेशौ यं तथात्मैकयोगात् । तदधिकमिव यत्तौ यं सुतं वीक्षमाणौ सफलयतु स देवो वः क्रतुं वक्रतुण्डः ।। १॥ स्फटिकमणिमयाक्षसक्सुधापूर्णचञ्चत् कनककलशवीणापुस्तकान्यादधाना। सकलविबुधवंद्या वाङ्मयब्रह्ममूर्ति मम कमलदलाक्षी देवता सन्निधत्ताम् ।। २ ।। पायाते हृदयं हरौ विगलितं विघ्नर्गतं पातकैः, ___ कोपेनोपरतं शुचाऽशु-चकितं वीतं विरोधादिभिः । वित्रस्तं विषयविभाय (व्य) बहुधा भेदोऽपि वेदोदितो दीणं दुःखहृदानुदारचरितो मोहः समाप्ति गतः ।। ३६ ।। मच्चेतोवृत्तिलक्ष्मीरहसि विहसिते हृत्सरोजे सुजाग्रद्, ___ विष्वक्सेनप्रसङ्गोत्सवमवगणितोपायसन्तिरायम् । सम्प्राप्य प्रेमपाथोनिधिलहरिपरिव्याकुल श्लिष्यगाढं, __ स्वामिव्यामिश्रभावं समलभत सुखे यत्र वाचां विरामः ॥४०॥ इति श्रीविष्णुभक्तिकल्पलताख्ये प्रबन्धे कविश्रीपुरुषोत्तमकृती चित्तप्रबोधो नामाष्टम: स्तबकः । माता मानी पिता विष्णुर्यस्याख्या पुरुषोत्तमः । इमां कल्पलतां चक्रे सतां चक्रे कृताञ्जलिः ।। १ ॥ संवत् १७६६ वर्षे शाके १६६४ प्रवर्त्तमाने दक्षिणायने गते श्रीसूर्ये हेमंतऋती माहामांगल्यफलप्रदमासोत्तम मार्गशिर्षमासे कृष्णपक्षे ११ एकादशी श्रीशनीवासरे Post-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy