________________
CLOSING :
COLOPHON :
OPENING :
CLOSING :
COLOPHON :
Post-Colophonic :
OPENING :
CLOSING :
COLOPHON: Ct..OPENING:
Jain Education International
[ ५५ ]
इसोर जिरणवर-मुहाउ प्राणंदगिहवईहिट्ठो । सावयभंगेण तम्रो, पढमारगुवयं पवज्जेई ।। ६८ ।। इति श्रीहरिबल राजर्षिः (र्षः) कथानकं समाप्तम् ।
रामशोभा - कथा
1211. भाविज्ज मूलभूयं दुवरभू पट्ठनिहिभूयं । प्रहार भायणमिमं सम्मत्तं
X
X
X
इय सम्म सम्मत्तं जो समरणो वासगो धरइ । हिए अव्वं सो इढि लहेइ श्रारामसोहुव्व ॥ ४ ॥ श्रीरामसोहिया विव इन सम्म सरणंमि भो भव्वा ।
कुरणह पयत्तं तुब्भे प्रइरा लहइ सिवसुवखं ।। १६ ।। इति श्री सम्यक्त्वविषये श्रीश्रारामशोभाकथानकं समाप्तमिति भद्रम् ।
चरणधम्मस्स ।। १ ।।
X
संवत् १६६५ वर्षे द्वितीयभाद्रवावदिएकादसी तिथौ ग० रत्नसागरलिखितं सांगानेरे । श्रीवर्द्धमान देशना सत्कसम्बन्ध |
जयन्ति
1218. भक्तिहंसः सटीकः
पण्डितैः ।। १ ।।
श्री गोपीजनवल्लभाय नमः । पितृपादाब्ज- रेणवो भक्तिप्राप्ततदन्याध्व- मोहाभावश्च मन्त्रोपासन वैदिक-तांत्रिकदीक्षार्चनादिविधिभिर्यः । अस्पृष्टो रमते निज भक्तेषु स मेस्तु सर्वस्वम् ॥ २ ॥ उपास्ति मन्यन्ते मधुमथनभक्ति निजकृता
र्थतां तत्रोपास्यं परमपुरुषं चापि सुविदः ।
यत्प्रसादतः ।
द्वयो: सारूप्यात्तद्भ्रमहतिकृते मानसगतं
मुदा भक्तेर्ह सं प्रकटमकरोद् विट्ठलकृती ॥
व्रजामि चरणं मुदा शरणमैहिकामुष्मिके,
व्रजेशसुतपादपङ्कजपरागरागाञ्चितं,
करोतु सततं हि मां निजतनुजवत्सलम् ॥ इति श्रीगोपीजनवल्लभ चरणैकतान - श्रीविठ्ठलविरचितो भक्तिहंसः समाप्तः । श्रीवल्लभाचार्यवर्य चरणारविंद मकरन्दास्वादनतत्परेभ्यः ।
यदङ्घ्रिसङ्गसङ्गेन निःसङ्गाः सङ्गिभोगिनः । भवन्ति भागिनो भक्तिस्तमीशं विठ्ठलं नुमः ॥ १ ॥
For Private & Personal Use Only
निरस्तनिजसंशयो य इह भाग्यवद्भिः स्मृतः ।
www.jainelibrary.org