SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ COLOPHON: [ ५४ ] वस्त्रदाने सिंहसेनकथा श्रीमाणिक्यसुन्दरसूरिकृताः सम्पूर्णाः । संवत् १५०२ वर्षे प्राषाढसुदि ५ सोमे । श्रीअञ्चलगच्छे । श्रीश्रीगुणसमुद्रसूरितत्पट्टालङ्कार-श्रीमाणिक्यकुञ्जरसूरीणां तस्य शिष्य पं० गुणराजगणेः । Post-Colophonic: 1206. सुलसाचरित्रम् सस्तबकम् OPENING: Ct.-OPENING: W.-CLOSING: अर्ह नमस्यामि सुमन्नसारं समस्तदेवैविहितावतारम् । विघ्नाभिघाताय धृताधिकारं ध्यातृप्रदत्तोत्तमशर्मभारम् ।। १ ।। विज्ञानदानाध्ययनाधिपत्य-विवाहदीक्षागमदेशनानाम् । ॐ कार प्रादौ विदधे भयेन स: श्रीयुगादिप्रभु[रस्तु भूत्यै ।। २ ॥ न वादबुध्या न विनोदबुद्धया न वित्तहेतोर्न च कीतिहतोः । संसारनिस्तारपरोपकारकृते करोम्येष (व) कवित्वमेतत् ॥ १५ ।। ॐ कारांकितश्रीपार्श्व नत्वा शंखेश्वरस्थितम् । सम्यक्त्वसम्भवे काव्ये टबार्थो लिख्यते मया । विघ्ननो घात करवाने अर्थे धरयो ग्रन्थादी इष्टदेवनें नमस्कार करवा पुर्वक ग्रन्थकार मंगल करै छ । इत्थं मया विरचितं सुलसाचरित्रं सम्यक्त्वसम्भव इतीह चिराय जीयात् । संशोधितं जयसमुद्रकवीन्द्रमुख्य [:] पूर्वप्रतो (तौ) विलिखितं गणिनाऽमरेण ॥ ४२ ॥ सम्यक्त्वसम्भवेऽत्रास्ति श्लोकानां शतसप्तकम् । चत्वारिंशत् तथा सर्व संख्ययाक्षरविंशतिः ।। ४३ ॥ इत्यागमिक-श्रीजयतिलकसूरिविरचिते सम्यक्त्वसम्भवनाम्निमहाकाव्ये सुलसाचरित्रे सुलसास्वर्गगमनो नाम अष्टमः सर्गः समाप्तम् ।। संवत् १९११ वर्षे प्रासाढमासे कृष्णपक्षे तृतीयातिथी जीववासरे xxxश्री मुंद्राविदरमध्येxxxxx सकलपण्डितोत्तमप्रवरपण्डित श्री ५ श्रीकीत्तिसारजी गणिनां तत्शिष्य पं.।प्र। श्री ५ श्रीराज्ञानन्दजीगणिनां तत्शिष्य पं० ।प्र। श्रीज्ञानोदयजीगणिनां तत्शिष्य सदा आज्ञाकारी मु। कस्तुरचन्द्रण लिपीकृतं प्रात्मार्थे पठनार्थम् । 1211. हरिबलकथा ........"रदयाइ धीवर निअचित्तं चेव ढावेसु ॥ १६ ॥ तं वयणं सोऊणं पडिबुद्धो धीवरो इमं भणइ । जो वुत्तो दयधम्मो तुम एसो अवितहो चेवं ॥ १७ ॥ COLOPHON : Post-Colophonic: OPENING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy