SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ OPENING: CLOSING: COLOPHON, [ ५३ ] . ६. (इति सा० जगडूप्रबन्धः) ७. इति श्रीसंघभक्तिविषये श्रीरत्नश्रेष्ठिकथा ८. (इति पार्वतीयराजाप्रबन्धः ।) ६. (इति देशलहर सालिगप्रबन्धः) १०. (इति पादलिप्तनागार्जुनप्रबन्धः) । 1198. श्रीपाल-कथा ॐ नमो वीतरागाय । अरिहाइ नवपयाई झाइत्ता हिययकमलमज्झमि । सिरिसिद्धचक्कमाहप्पमुत्तमं किंपि जंपेमि ॥ १ ॥ एसा नवपदमाहप्प-सोहिया सिरिपालनररिदकहा। निसुणंत कहताणं भवियाणं कुणउ कल्लाणं ।। ३८ ।। सिरिवज्जसेणगणहरपट्टे पहुहेमतिलयसूरीण। सीसेहिं रयणसहरसूरीहि इमाउ संकलिया ॥ ३६॥ तस्सीसहेमचंदेण साहुणा विक्कमस्स वरिसम्मि। चउदसपटावीसे लिहिया गुरुभत्तिकलिएण ।। ४० ।। सायरमेरु जा महि-यलम्मि जा नहयलम्मि ससिसूरा। वट्टति ताव नंदउ वाइज्जंता कक्षा एसा ।। ४१ ।। इति नवपदफलविषये श्रीपालचरित्रम् । 1200. श्रीपाल-चरित्रम् __ श्रीगुरुभ्यो नमः । प्रणम्य परमात्मानं जगदानन्ददायकम् । सिद्धचक्रका वक्ष्ये भव्यानां शुभहेतवे ॥ १ ॥ श्रीपद्मनन्दीमुनिराजपट्ट शुभोपदेशी शुभचन्द्रदेवः । श्री सिद्धचक्रस्य कथावतारं चकार भव्याम्बुजभानुमाली ।। १ ।। सम्यग्दृष्टिविशुद्धात्मा जिनधर्मे च वत्सलः । जालाक (:) कारयामास कथां कल्याणकारिणी[म] ।। २ ।। इति श्रीनन्दीश्वर-अष्टाह निका कथा समाप्ता। 1205. सिंहसेन-कथा युगादीशजिः[नः] पायात् प्राणिनो दानलीलया । यतिभ्यः प्राग्भवे येन प्राज्यमाज्यमदीयत ॥१॥ सिंहसेनकथां श्रुत्वा विवेकेन मनीषिणा। वस्त्रदानं विधातव्यं साधुभ्यः सर्वदा मुदा ।। ७८ ।। माणिक्यसुंदरः सूरिर्वस्त्रदानकथामिमाम् । अकार्षीत् सुधियः सर्वे गृह णन्तु गुणशालिनीम् ।। ७६ ।। OPENING : CLOSING: COLOPHON: CPENING: CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy