________________
OPENING :
CLOSING :
COLOPHON :
Post-Colophonic :
OPENING :
CLOSING:
COLOPHON :
OPENING :
Closing lines of the Prabandhas
Jain Education International
[ ५२ ]
1092. क्षेत्रसमासप्रकरणम्
नमिऊरण सजलजलहर निभसरणं वद्धमाणजिरणवसहं । समयक्खित्तसमासं वोच्छामि गुरुवएसेणं ॥ १ ॥ सयंभु परिमंताउ श्रवरतो जाव रज्जुमाणं च ।
एए
रज्जुमारो लोगो चऊदसरज्जुङ होई ।। ६३ ।। पनरसती सछप्पन्ना दुन्नि समुद्दाय लक्खपरण्याला ।
ए यं वित्तसमासं झाएय सम्मदिट्टी ।। ६४ । इति श्रीप्रवचन- ऊधार खेत्र- समास सम्मत्तं ।
संवत् १६२२ वर्षे मार्गशिरम से शुक्लपक्षे प्रतिपद्दिने आगरानगरमध्ये पातसाह अकब्बरजलालदी राज्ये । लिखितं मुणिमणोहरेण । आत्मपठनार्थम् ।
1170. नलदमयन्ती - कथा अर्हम् ।
कुसुमवखयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । यसलिलेहिं अट्ठविहा तस्स कायव्वा ॥ १ ॥ नलदमयन्तीभ्यामिव ।
इहैव भरते भूमि-भामिनीभालसन्निभे । देशः कोशलनामास्ति दधानस्तिलकश्रियम् ॥ २ ॥ नगरी कोशला तत्र यत्प्रान्तोर्व्यापि नाकवत् । अप्सरोभिः कृतानन्दा सुमनोभिर्मनोरमा ॥ ३ ॥
प्राग्जन्मनिर्मितजिनेश्वरदिव्यपूजैः सम्प्राप्तमुत्तममिदं भव... . र्द्ध राज्यम् । राज्ञा नलेन सह भीमनरेन्द्रपुत्र्या जन्मान्तरे पुनरनन्तसुखश्च मोक्षः ॥ ६४ ॥ ततो भवन्तोऽपि भवन्तु सज्जा ( : ) सदैव तीर्थेश्वरपूजनेषु । यन्मुष्टिमध्ये भवतामपीह स्यादैहिकामुष्मिक सौख्ययोगः ।। ९६५ ॥ प्राग्जन्मकृत देवपूजाफलोपरि श्रीनलदमयन्तीकथा |
1192. विक्रमादि (लघु) - प्रबन्धसंग्रहः
श्रथान्यस्मिन्नवसरे श्रीविक्रमो राजवाटिकायां व्रजन् । तन्नगरनिवासिना श्रीसंघे नानुगम्यमानं बन्दिवृन्दैः श्रीसर्वज्ञपुत्र इति स्तूयमानं श्रीसिद्धसेनाचार्य आगच्छन्तं श्रालोक्य सर्वज्ञपुत्र इति वचसा कुपितस्तत्सर्वज्ञता परीक्षार्थ तस्मै मानसं नमस्कारमकरोत् ।
१. इति विक्रमार्कस्य प्रनृरण पृथ्वीकररण सम्बन्धः । २. इति शीले भूयडनृपप्रबन्धः । ३. इति बीजपुरप्रबन्धः । ४ ( इति वस्तुचतुष्टयप्रबन्धः । ५. इति सा. जगसिंहप्रबन्धः ।
For Private & Personal Use Only
www.jainelibrary.org