SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ CLOSING : & COLOPHON : OPENING : CLOSING : COLOPHON : Post-Colophonic : [ ५१ ] बालभयारिं नेमिकुमारं नमित्तु जयसारं । सीलोवएसमालं वृच्छामि विवेककरिसालं ॥ १ ॥ इति श्रीशी लोपदेशमालावृत्तो श्रीसङ्घ तिलकसूरिशिष्य विद्यातिल कविरचितायां धनश्री महासती - कथा | अथ ग्रन्थसमाप्तौ स्वनामगर्भं मङ्गलं शिष्यमाह इय जयसिंहमुणीसर विणेय जयकित्तिणा कयं एयं । सोलोवएसमाल आराहिय लह बोहिबलं ।। ११४ ॥ इति पूर्वोक्तप्रकारेण श्रीजयसिंहमुनीश्वर (विनेय) जयकीर्तिना कृता एनां शीलोपदेशमालां आराध्य बोधिसुखं लभध्व इति समुदायार्थः । भो भव्या ! इति गम्यम् । तत्र श्रीजयसिंहसूरिनामधेया श्राचार्यास्तेषां विनेयः शिष्यो जयकीर्तिनामा प्रकररणकारकः जयप्रधाना कीर्त्तिर्यस्य यद्वा जगति कीत्तिः यस्येति स्वपरहितोपदेशकत्वेन सान्वय नाम महात्मनः तेन कृतां सिद्धान्तोक्तगाथार्थः संग्रहेण ग्रथितां शीलोपदेशमालां शीलसारोपदेशानां मालां श्रेरिंग यदि वा मालामिव मालां पुष्पमयीं सर्वेषां उत्तमाङ्गकण्ठधार्यत्वेन तां आराध्य स्वयं सेवित्वा श्रोतृणां उपदिश्य वा बोधिसुखं प्राप्नुत, बोधो सम्यक्त्वे सति सुखं पारम्पर्येण मोक्षरूप यतस्तदेवानुत्तरमनन्तमव्याबाधमव्ययं समग्रमङ्गलमूलं चेति चरमगाथार्थः । इति समाप्तं शीलोपदेशमालाख्यं प्रकरणं तत्समाप्तौ च सम्पूर्णेयं शीलतरङ्गिणी नाम श्रीशी लोपदेशमालावृत्तिरिति समाप्तः ॥ Jain Education International 1090 कर्मविचारसारप्रकरणम् देव य कम्माई अडवन्नस्य तु होइ पयडीगं । प्रारभेण बंधइ मिच्छत्तेरण इमा ॥ १ ॥ रईयं पगरणमेयं परमारणदेव साहुरंगेण । पाल्हा सुसावयस्स य कईश्रा प्रभुत्थरणाइ इहं ।। ५५ ।। ग्रोएसवाल निम्मल- कुलसंभव परमसावएरण इयं । पाल्हा सुसावरणं पढिज्जमाणं थिरं होऊ ।। ५६ ।। जावई मेरुगिरिंदो जाउ पभासइ दिरणयरालोयं । जाव ससि झरइ सुहं ताव इमं पगरणं जयऊ ॥ ५७ ॥ जं किवि मंदमयरणा भरिणयं अन्नारणसुयविरुद्धं । तं सव्वं खमियव्वं सोहियव्वं च विबुहेहिं ॥ ५८ ॥ इति कर्मविचारसारप्रकरणं समाप्तम् । ग्रन्थगाथा १७२ मान । श्लोक संख्या२१५ ज्ञेया । कृतं वा. साघुरङ्गेभ्यः । सं० १६२५ वर्षे आसाढसुदि ११ सोमे श्रीडेहिमध्ये लिखितं हीरकलस हेमराजसहितेन । For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy