SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON : Post-Colophonic: OPENING : [ ५० ] लक्षरणात् श्रूयते च । किंलक्षणः शुभहेतुः स्वर्गापवर्गकारणं तेन कारणेनाहं तां गुरुपरिपाटी वक्ष्ये इत्यन्यः । सिरिविजय से सूरि.प्पमुहेहिं रोगसाहुवग्गेहिं । परिकलिया पुहवीए विहरता दितु मे भद्द ॥ २० ॥ पट्टपरंपर एणं, वायगसिरिधम्मसागरगुरुहि । परिसंखा या सिरिमंत सूरिणोदितु सिद्धिसुहं ॥ २१ ॥ इयं गाथा शिष्यकृता । सिरिति । व्याख्या - ते च श्रीहीरविजयसूरयः सम्प्रति श्री विजयसेन सूरिप्रभृत्य ने कसाधुभिः परिकलिताः पृथ्वीतले विहारं कुर्वारणा मे मम भद्र यच्छन्तु ॥२०॥ महोपाध्यायश्रीधर्मसागरगणिविरचिता श्री तपागच्छपट्टावलीसूत्रवृत्तिः इति समाप्ता । श्रीहीर विजयसूरीणां निदेशात् उपाध्याय श्रीविमलहर्षगरिण उपाध्याय श्री कल्याण विजयगरण उपाध्याय श्री सोमविजयगरिण पं० लब्धिसागरगरण प्रमुख गीतार्थैः सम्भूत १६४६ वर्षे चैत्रबहुलषष्ठी शुक्रे ग्रहम्मदाबादनगरे श्रीमुनिसुन्दर सूरिकृत गुर्वा - वली जीर्णपट्टावली दुखमासंघस्तोत्रयन्त्राद्यनुसारेण संशोधिता । अथापि यत् किञ्चित् शोधनाहं भवति तन्मध्यस्थगीतार्थः संशोध्य किञ्चास्याः पट्टावल्याः शोधनात् प्राग् बहव प्रादर्शाः सञ्जाताः सन्ति ते च अस्योपरि संशोध्य वाचनया नत्वन्यथेति, श्रीमत्परमगुरूणामनुशिष्टिरिति । वाचकशिरोऽवतंस सश्रीमत् कल्याणविजयगरि शिष्यः प्रथमादर्श' सम्यग् विचार्य । इति श्रीगुर्वावलिवृत्तिः सम्पूर्णा । Jain Education International संवत् १७३२ वर्षे ग्रासोजशुदिविजयदशम्यां श्रीउदयपुरे लिखिता । पण्डित श्रीरंगविजय ग० शिष्य पं० मतिविजय ग० लिखितं । स्ववाचनाय | *1062. शीलोपदेशमाला सटीका ( शीलतरङ्गिणी ) ॐ नमो जिनाय । यस्योपदेशसमये दशनांशु मिश्राः स्कन्धोपरिप्रसृमराश्चिकुरप्ररोहाः । कल्याणपात्रदधिसंवलितोरुदुर्वालीलां दधुः स कुशलाय युगादिदेवः ॥ १ X X X X X X X X X चक्रे पुरा यज्जयसिंहसूरि-शिष्येण शास्त्रं जयकीर्तिनाम्ना | तस्याहमासूत्रयिताऽस्मि वृत्ति सुखावबोधां स्वपरोपकृत्यै ॥ ७ ॥ इह हि प्रकरणकारः प्रगुणिततत्त्वोपदेश सुधासारः पुण्यवल्लरीपल्लवोल्लास वर्षारम्भे श्रीशीलोपदेशमालाख्यप्रकरण प्रारम्भे सारेतरविचारणप्रवण चतुरचेतश्चमत्कृतये प्रेक्षावप्रवृत्तये विघ्नविनायकोपशमनाय च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयप्रयोजनसम्बन्धबन्धुरां प्रथमगाथामाह For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy