SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON : Post-Colophonic : OPENING : Jain Education International [ ४६ ] कर्मक्षयानन्तरमर्चनीयं विविक्तमात्मानमवाप्य पूतः । त्रैलोक्यचूडामरणयो बभूवुः भवन्तु मुक्ता मम युक्तये ते ॥ २ ॥ सिद्धान्तपाथोनिधिपारगामी श्रीवीरसेनोऽजनि सूरिवर्यः । श्री माथुराणां यमिनां वरिष्ठः कषायविध्वंसविधौपदिष्टः ॥ १ ॥ ध्वस्ताशेषध्वान्तवृत्तिर्महस्वी तस्मात्सूरिर्देवसेनोऽजनिष्ट । लोकोद्योती पूर्वशैलादिवार्कः शिष्टाभीष्टः स्थेय सोऽपास्तदोषः ॥ २ ॥ भाषिताऽखिलपदार्थ समूहो निर्मलोऽमितगतिर्गणनाथः । वासरो दिनमणेरिव तस्माज्जायते स्म कमलाकरबोधी ॥ ३ ॥ नेमिषेणगणनायकस्ततः पावनं वृषमधिश्रितो विभुः । पार्वतीपतिरिवास्तमन्मथो योगगोपनपरो गरणाचितः ॥ ४ ॥ कोपनिवारी शमदमधारी माधवसेनः प्रणतरसेनः । सोऽभवदस्माद्दलितमदस्मा यो यतिसारः प्रशमितसारः ॥ ५ ॥ धर्मपरीक्षामकृत वरेण्यां धर्मपरीक्षामखिलशरेण्याम् । शिष्य वरिष्ठोऽमितगतिनामा तस्य पटिष्ठोऽनघमतिधामा ॥। ६ ।। बद्धं मया जडधियाऽत्र विरोधि यत् तत्, गृह्णन्त्विदं स्वपरशास्त्रविदो विशोध्य | किन्तु यमपास्य न सस्यजातं, सारं निसारभिदमद्य धियो विबुध्य ॥ ७ ॥ X X X संवत्सराणां विगते सहस्र ससप्तो विक्रमपार्थिवस्य । इदं निषेधान्यमतं समाप्तं जिनेन्द्रधर्मामितियुक्तिशास्त्रम् ।। २० ।। इति श्रीधर्मपरीक्षायां श्रमितगतिकृतायां एकविंशतितमः परिच्छेदः ।। २१ ।। इति धर्मपरीक्षा समाप्ता । सं० १८८६ वर्षे मिति ज्येष्ठमासे शुक्लपक्षे ४ तिथौ शनिवारे । मुनिः लि० उदसागरेण । पगार्द्धम् । × × × × श्री नानागोरनगरे श्रीतपागच्छेः । 1039. पट्टावली सटीका तपागच्छाधिराज श्री ५ श्री हीरविजयसूरिगुरुभ्यो नमः । अथ गुरुपरिपाटीकथनाय सङ्गतिमाह सिरिमंतो सुहहेऊ गुरुपरिवाडीइ श्रागम्रो संतो । पज्जोसवणा कप्पो वाइज्जइ ते तं वुच्छं ॥ १ ॥ व्याख्या - सिरिमंतोत्ति । यत्तदोनित्याभिसम्बन्धात् येन कारणेन श्रीमान् सश्रीकः श्रियां मन्त्ररणा वा पर्युषरणाकल्पो गुरुपरिज्ञा समागतः सन् वाच्यते । उप For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy