________________
CLOSING:
CLOSING:
[ ४८ ]
ए गाथामध्ये वीरभद्र एहवं पद कहतां ग्रन्थकारइं पोतानुं नाम जणाव COLOPHON:
एतलई वीरभद्र एहवइ नामइं जे प्रत्येकबुद्ध साधु महावीर नइ वारइ हुउ तेहर्नु । ए पयन्न जाणवू । इति श्रीचउसरणपयन्ना बालावबोधलेशः पूर्वाचार्यकृतावचूरितो लिखितः ।
शास्त्रारविन्ददिनकरवाचककल्याणविजयशिष्येण ।
वाचकपनविजयेन, प्राकृत-विवृतिविरचिताऽस्य ॥१॥ Post-Colophonic:- महोपाध्याय श्री ५ श्री श्री श्री श्री श्री धनविजयगणिशिष्य नवीरवित
लिखितम्।
___889. चतुःशरणप्रकीर्णकम् (सबालावबोधम्) OPENING:
श्रीविघ्नहर्त्रे नमः । श्रीं। पहिलङ आवश्यक ना नाम पहिली गाथायं कहीइं
सावज्ज जोगविरई, उक्कित्तण गुणवो अपडिपत्ती। खलिअस्स निंदणा वण-विगिच्छ गुणधारणा चेव ॥ १ ॥ x x x x x x x x x x x इय जीव पमायमहारि वीरभद्द तमेवमझयणं । झाएसु तिसंझमवंझं कारणं निव्वुइसुहाणं ॥ ६३ ।।
x x x x x x x x x x COLOPHON:
इति श्री चउसरणनु बालावबोष सम्पूर्णः । Post-Colophonic: संवत् १७१६ वर्षे ज्येष्ठसुदि ५ रविवासरे श्री अंचलगच्छे ।
929. अजितशान्तिस्तवः सस्तबकः OPENING:
अजियं जियसव्वभयं संति च पसंत सव्वगयपावं । जय गुरु संति गुणाकरे दो वि जिणवरे पणवयामि ।। १ ।।
x x x x x x x x x x x CLOSING:
जय इच्छह परमपयं अहवा कित्ती सुवित्थडा भुवणे ।
ता तयलुक्कद्धरणे जिणवयणे प्रायरं कुणह ॥ ४४ ॥ .COLOPHON:
इति श्री अजितशान्तिस्तवन-टबार्थ समाप्तम् । Post-Colophonic:
लिखितं पंडित-श्रीहर्षमेरुगणि संवत् १६८८ वर्षे भाद्रपदसुदि गुरौ नव्य नगरमध्ये।
1037. धर्मपरीक्षा श्रीमान्नभस्वस्त्ययतुङ्गशालं जगद्गृहं बोधमयप्रदीपः । समन्ततो द्योतयते यदीयो भवन्तु ते तीर्थकरा: श्रिये नः ॥ १॥
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org