SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON: OPENINGI ४७ ] इति श्रुत्वा वचो भाष्यकारस्य मनसा शिशुः । तं स विज्ञाय सर्वज्ञ सर्वब्रह्मविदां वरम् ।। २ ॥ यमाहुर्वेदान्ताः परमपदमीशोऽपि वचन ___रखण्डं ब्रह्माख्यं विधिमखनिषेधैरविरतः । स एवाहं बालो विधिहरिहरात्मातिविमलो, निजानन्दे क्रीडे विगतकलनो भ्रान्तिरहितः ।। १४ ।। इति भावार्थकः श्लोकैर्मुनि-दशभिः स्वयम् । स्वतत्त्वं वर्णयामास हस्तामलकसंख्यकैः ।। १५ ।। इति श्रीमच्छङ्कराचार्यविरचितं हस्तामलकसंवाद सम्पूर्णम् । 863. ब्रह्मसंहिता श्रीराधागोविन्ददेवौ जयतः । ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः । अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ १ ॥ सहस्रपत्रं कमलं गोकुलाख्यं महत्पदम् ।। तत् कर्णिकारं तद्धाम तदनन्तांशसम्भव ॥ २ ॥ संस्कृतश्चादिगुरुणा द्विजत्वं अगमत्ततः। त्रय्या प्रवृद्धोथ विधिविज्ञातस्तत्त्वसागरः ।। ३६ ॥ तुष्टा च वेदसारेण स्तोत्रेणानेन केशवम् । ब्रह्मोवाच चिन्तामणिप्रकरसप्तसुकल्पवृक्षः लक्षावृतेषु सुरभीरभिपालयन्तम् । लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि ।। १ ।। अहं हि विश्वस्य चराचरस्य बीजं प्रधानं प्रकृति: पुमांश्च । मया हि तं तेज इदं बिभर्षि विधे विधेहि त्वमथो जगन्ति ॥ ३६॥ इति श्रीब्रह्मसंहितायां भगवत्सिद्धान्तसंग्रहे मूलसूत्राख्यं पञ्चमोऽध्यायः ॥ ५ ॥ ____ इति ब्रह्मसंहिता सम्पूर्णम् । मिति प्राषाढशुक्ल ६ रविवासरे लिखितं इदं पुस्तकम् । 888. चतुःशरण-प्रकीर्णकं 'सबालावबोधम्' ऐं नमः। मंगलीक भणी षट्विध आवश्यक कवि बोलइ छइसावज्जजोगविरई उक्कित्तणं गुणवप्रो अ पडिवित्ती। खलिअस्स निंदणावण तिगिच्छ गुणधारणा चेव ॥१॥ (On f.4) CLOSING: COLOPHON: Post-Colophonic: OPENING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy