SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON: W.-OPENING: Ct.-OPENING: चाण्डाल उवाच अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् । द्विजवर दूरीकर्तु वाञ्छसि किं ब्रूहि गच्छ गच्छेति ॥ १ ॥ यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निता , यच्चित्ते नितरां प्रशान्तकलना लब्धा मुनिनितो (तो) । यस्मिन्नित्यसुखाम्बुधौ गलितधीब्रह्म व स ब्रह्मविद् , यः कश्चिच्च सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ८ ।। इति शङ्कराचार्य-धर्मराजसम्वाद-सम्पूर्णम् । 858. हस्तामलकः सटीकः यस्मिन् ज्ञाने जगत्सर्व विज्ञातं परमात्मनि । तं वन्दे नित्यविज्ञानमानन्दमजमव्ययम् ॥ १॥ शंकर उवाच-. कस्त्वं शिशो कस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोसि । एतन्मयोक्तं वद चार्भक त्वं मत्प्रीतये प्रीतिविवद्धनीसि ।। २ ।। श्रीः । कस्त्वं इति स्पष्टार्थः । मन प्रादीनां मनश्चित्ताहङ्कारबुद्धीनां चतुर्णां अन्तःकरणानां तथा चक्षुरादीनां चक्षुत्वक्श्रोत्रजिह्वानाशिकानां पञ्चबुद्धीन्द्रियाणां तथा वाक्पाणिपादपायूपस्थानां पञ्चकर्मेन्द्रियाणां प्रवृत्तौ स्वरूपव्यापारे निमित्तं हेतुर्यः सोऽहमात्मेति सम्बन्धः, नित्योपलब्धिस्वरूपोऽहं यस्य तथोक्तः । उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि । यथा चन्द्रकाणां जले चञ्चलत्वं तथा बुद्धिभेदात्तवापीह विष्णो ॥ १५ ॥ उपाधाविति । उपाधौ यथा भेद एव भेदता स्वार्थे तल्, सन्मणीनां स्फटिकादीनां लोहितकृष्णादिभेदेन भेदिता भेदः तथा बुद्धिभेदेषु तवापीह विष्णो परमार्थतस्तु भेदो नास्त्येव । नानाबुद्धौ सत्यां तु भवत्येवेत्यर्थः । यथा चन्द्रिकारणां चन्द्र एव चन्द्रिका स्वार्थे कः, प्रतिबिम्बे दृश्यमानानां जलस्य चञ्चलत्वादेव तेषां चञ्चलत्वं, तथा बुद्धीनां चञ्चलत्वात् तवाऽपि चञ्चलत्वं औपाधिकं कंपनन्न (?कथन्न) पारमार्थिकम् । इह बुद्धिषु हे विष्णो इति ॥ १५ ॥ इति हस्तामलकस्य टीका सुबोधिनी सम्पूर्णा । १७५३ जल्लालपुरे। जल्लालनगरे रम्ये निचिते नागरैर्वरैः । तत्रेयं लिखिता टीका शुद्धबोधप्रकाशिका ॥१॥ 860. हस्तामलक-संवादः श्रीगणेशाय नम: अथ श्रीशङ्कराचार्यो बालं पप्रच्छ यत्नतः। कस्त्वं शिशो किमर्थ वा जड (त्वं)वर्द्ध से वद ॥१॥ W.-CLOSING: Ct.-CLOSING: COLOPHON: Post-Colophonic: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy