SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON : Post-Colophonic : OPENING : CLOSING : COLOPHON : OPENING : [ ४५ ] तत्त्वमसीति महावा" " विरच्यते । प्रथमं परमेश्वरार्पणबुद्धया नित्यादिकर्म कुर्वतः पुरुषस्यान्तःकरणशुद्धिद्वारा विविदिषोत्पद्यते । धर्मेण पापमपनुदति । तमेतं वेदानुवचनेनेति श्रुतेः । ततोऽनन्तरं विवेक उत्पद्यते, ब्रह्म नित्यं जगदनित्यमिति । प्रनित्यत्वदोषदर्शनाद् विषयेषु वैराग्यं ततः शमदमादिसाधनषट्कसम्पत्तिः । ततो मुमुक्षा उत्तरोत्तरं प्रतिपूर्वपूर्वस्य कारणत्वात् । पश्चात् संसाराभितप्तः सन् गुरुमुपसर्पति, तद् विज्ञानार्थं स गुरुमेवाभिगच्छेत् श्रोत्रियं ब्रह्मनिष्ठमिति श्रुतेः । ततः कारुणिकत्वाद् गुरुः शिष्यं उपदिश्यति - महावाक्येन श्रयमर्थः । उपसंहारेपि पुरुषकत्वस्योपसंहारात् तमा (स्मा) दयमर्थः प्रकृतिस्थ इति मायातादात्म्यापसः सन् संसारमुपलभते उपद्रष्टेति च पुरुषः पर इत्यत्र प्रकृतेरिति पदाधा ( घ्या) हारो ( रः ) कर्त्तव्यः । तथा चास्मिन् प्रकृतिपरिणामे देहजीवरूपेण वर्त्तमानोऽपि प्रकृतिगुरणा संसृष्टः सन् परमार्थतोसंसारी स्वेन रूपेणेत्यर्थः । तस्माद्ध [स] जीवपरमोरेक्यमिति । इति व्यव. जगन्नाथपुत्रे जेरमजीविरजिते महावाक्यादर्श समाप्तः । संवत् १७५६ वर्षे शाके १६२२ प्रवर्त्तमाने वैशाखशुदि १ भौमवासरे पंड्या गणेश बिकेन श्रीषत्तमनगरे लिखितं इदं पुस्तिकम् । 850 रामोत्तरतापिनी दीपिका ॐ श्रीगणेशाय नमः | ॐ । रामोत्तरतापनीयं स्वरूपमहिमोक्तये । रामचन्द्रस्य षड्विंश खण्डपञ्चकमण्डितम् ॥ पूर्वतापनीये राममन्त्रा यन्त्रपीठपूजा च सविधानेनोक्ता, मध्ये तारद्वयं लिखेत्, तत्सर्वं प्ररणवाभ्यां च वेष्टयेत् इति । समाप्त्यर्था उक्तमेव । पुनरुच्यत - उत्तरग्रन्थाभावादिति हि द्विरुक्त्या सूच्यतेउत्तरं च तत् तापनीयं च तपनादागतं तापनीयं वेणुकादित्वातच्छरणशैषिकः । नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां रामोत्तरप्रदीपिका ॥ राम उत्तरतापनी दीपिका समाप्तः । 855. शङ्कराचार्य- धर्मराजसंवादः ॐ नमः । Jain Education International श्रीशङ्कराचार्य उवाच गच्छ गच्छातो दूरं जात्याधम हि साम्प्रतम् । तक छाया फक्त्येषा सतां मार्गविरोधिनी ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy