SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Ct.-CLOSING: COLOPHON : OPENING: CLOSING: COLOPHON : Jain Education International [ ४३ ] स्लोक - तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् । मुमुक्षूणामपेक्ष्यो यमात्मबोध विधीयते ।। २ । दोहा - किया प्रेरण संत इक, पूर्णानंद तिह नाम । टीका श्रात्मबोधकी, हम चाहत निस जाम ॥ १ ॥ दोहा - दया करी जब संतने, मुक्त कवी अन नाम । टीका करो मनभावनी, सबके पूरण काम ॥ २ ॥ याको करे विचार जो वार वार चित लाय । बोध होत तिह काहि, संशय चित को जाय || ३ || इति श्रीमत्शंकराचार्यविरचिते श्रात्मबोधग्रन्थभाषाटीका मनभावनी नाम [ मुक्ता-. नन्दपरमहंसेन विरचिता सम्पूर्ण समाप्तं । 844. पञ्चीकरण - वार्तिकम् श्रीपरमात्मने नमः । प्रकार: सर्ववेदानां सारस्तत्त्वप्रकाशकः । तेन चित्तसमाधानं मुमुक्षूणां प्रजायते ॥ १ ॥ श्रासीदेकं परं ब्रह्म नित्यमुक्तमविक्रियम् । तस्य मायासमावेशाद् बीजमव्याकृतात्मकम् ।। २ ।। प्रज्ञानघनमानन्दं वैष्णवं पदमश्नुते । इदं प्रकरणं यत्नाद् ज्ञातव्यं भगवत्तमैः ।। ६१ ॥ श्रमानित्वादिभिर्यतै [त्नै ] गुरुभक्तिप्रसादतः । इमां विद्यां प्रयत्नेन योगी सन्ध्यासु सर्वदा ।। ६२ ।। समम्यसेदिहामुत्र भोगी नासक्तधीः सुधीः । रागद्वेषादिरहितः स्वात्मानं चिन्तयेत् सदा ।। ६३ ।। इति श्रीपञ्चीकरणवान्तिकं सम्पूर्णम् । 844. षट्श्लोकी कोऽहं स्वामिन् ! ब्रूहि यथार्थ शृणु साधो, लक्ष्ये सम्यक् सोऽसि परस्त्वं परमात्मा । श्रुतिमूर्ध्नि, सत्यज्ञानानन्दतया यः प्रादुर्भूतः सर्वजनान् सृष्टृतया च ॥ १ ॥ नेत्यात्मानं वेद्मि परात्म-प्रतिरोधात्, प्रादुर्भूतम् भावविरुद्ध नुद विद्वन् । सत्यं सत्यं सम्प्रति साधो यदवोचः, प्रत्युत्पन्न ं भावविरोधं For Private & Personal Use Only प्रतिरोत्स्ये ।। २ ॥ www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy