________________
Ct.-CLOSING:
COLOPHON :
OPENING:
CLOSING:
COLOPHON :
Jain Education International
[ ४३ ]
स्लोक - तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् । मुमुक्षूणामपेक्ष्यो यमात्मबोध विधीयते ।। २ ।
दोहा - किया प्रेरण संत इक, पूर्णानंद तिह नाम । टीका श्रात्मबोधकी, हम चाहत निस जाम ॥ १ ॥ दोहा - दया करी जब संतने, मुक्त कवी अन
नाम ।
टीका करो मनभावनी, सबके पूरण काम ॥ २ ॥ याको करे विचार जो वार वार चित लाय ।
बोध होत तिह काहि, संशय चित को जाय || ३ ||
इति श्रीमत्शंकराचार्यविरचिते श्रात्मबोधग्रन्थभाषाटीका मनभावनी नाम [ मुक्ता-. नन्दपरमहंसेन विरचिता सम्पूर्ण समाप्तं ।
844. पञ्चीकरण - वार्तिकम्
श्रीपरमात्मने नमः ।
प्रकार: सर्ववेदानां सारस्तत्त्वप्रकाशकः । तेन चित्तसमाधानं मुमुक्षूणां प्रजायते ॥ १ ॥ श्रासीदेकं परं ब्रह्म नित्यमुक्तमविक्रियम् । तस्य मायासमावेशाद् बीजमव्याकृतात्मकम् ।। २ ।। प्रज्ञानघनमानन्दं वैष्णवं पदमश्नुते । इदं प्रकरणं यत्नाद् ज्ञातव्यं भगवत्तमैः ।। ६१ ॥
श्रमानित्वादिभिर्यतै [त्नै ] गुरुभक्तिप्रसादतः । इमां विद्यां प्रयत्नेन योगी सन्ध्यासु सर्वदा ।। ६२ ।। समम्यसेदिहामुत्र भोगी नासक्तधीः सुधीः । रागद्वेषादिरहितः स्वात्मानं चिन्तयेत् सदा ।। ६३ ।। इति श्रीपञ्चीकरणवान्तिकं सम्पूर्णम् ।
844. षट्श्लोकी
कोऽहं स्वामिन् ! ब्रूहि यथार्थ शृणु साधो,
लक्ष्ये सम्यक् सोऽसि परस्त्वं परमात्मा । श्रुतिमूर्ध्नि,
सत्यज्ञानानन्दतया यः
प्रादुर्भूतः सर्वजनान् सृष्टृतया च ॥ १ ॥ नेत्यात्मानं वेद्मि परात्म-प्रतिरोधात्,
प्रादुर्भूतम् भावविरुद्ध नुद विद्वन् ।
सत्यं सत्यं सम्प्रति साधो यदवोचः, प्रत्युत्पन्न ं भावविरोधं
For Private & Personal Use Only
प्रतिरोत्स्ये ।। २ ॥
www.jainelibrary.org