SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ [ ४२ ] हवें परमात्मा केहवा छे तत्स्वरूपमाह-निरमल ध्यान करवाने वि थि करवानें अर्थे कर्मरूप जे कलंक मेल तेहनें ध्यानरूपी अग्नी दहीने बालीने जेणें पर मात्मा लाधो केहतां आत्मानो स्वरूप प्रत्यक्ष अनुभव्यो । ते परमात्मा परमेश्वर नमस्कार करीने आत्मा ना प्रतिबोधनें अर्थ वेहा कहिस्यं ॥१॥ W.-CLOSING : संसारह भयभियएहि, योगचंदमुणिएणं । अप्या-संवोहण-कथा, दोहा इक्क मणेणं ॥ १०८ ।। Ct.-CLOSING: संसार चतुर्गति म्रमण रूप जे भय तेह थकी बीहतो, अष्टांगयोगनिर्मल चन्द्रन परें एहवो योगीन्द्रदेव मुनी छे तेणें । प्रात्माने संबोधे प्रतिबोधवा काजें । ए दूहाने बंधे एक मनें थई कीधा दोहा नाम छंद सहित कीधा ॥ १०८॥ COLOPHON: इति श्रीयोगीन्द्रदेवमुनिकृत-योगसारशास्त्र अध्यात्मकथानक सम्पूर्णम् । Post-Colophonic: संवत् १८६४ ना चैत्रशुद्यष्टम्यां लिखिता प्रतिरियं । पं० प्र० मुनिना रत्नचन्द्रण श्रीधर्मजिनप्रसादात् । श्री श्रीराधनपुरनगरे । 824. अष्टावक्र: OPENING: श्रीगणेशाय नमः । अथ अष्टावक्र लिख्यते । शिष्य उवाचश्लोक-कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति । वैराग्यं च कथं प्राप्तं एतत् त्वं ब्रूहि मे प्रभो ॥१॥ अष्टावक्र उवाच-- मुक्तिमिच्छसि चेतात विषयान् विषवत् त्यज । क्षमार्जवदयातोषसत्यं पीयूषवद् भज ॥ २ ॥ विंशत्येकमितैः खण्डः श्लोकैरात्माग्निमध्यखैः । अवधूतानुभूतेश्च श्लोकाः संख्याक्रमा अमी ॥ ६ ॥ COLOPHON: इति श्रीअष्टावक्र (श्री) मद्विश्वेश्वरविरचितायां संध्याक्रमव्याख्याने एकविंशति प्रकरणं समाप्तम् । 829. प्रात्मबोधः 'मनभावती' टीकासहित श्रीगणेशाय नमः। Ct-OPENING: प्रात्मबोध सटीक । दोहा- मंद मुमुक्षु देखि पुनः, दया भइ मन मांहि । भाषा करवे काम एहि, हेतु ओर कछु नांहि ॥ १ ॥ प्रात्मबोष विचार अस, टीका सुगम प्रकार । मुक्तकवि भाषा करी, अन्वय पद अनुसार ।॥ २ ॥ CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy