SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ [ ४१ ] अथातस्तत्त्वसमाससांख्यसूत्राणि व्याख्यास्यामः । इह हि कश्चिद् ब्राह्मणस्त्रि. विधेन दुखेनाऽभिभूतः सांख्याचार्य कपिलमहर्षि शरणमुपगतः । अथ कुलनामगोत्रस्वाध्यायं निवेद्याह भगवन् ! किमिह परं किं याथातथ्यं किं कृत्वा कृतकृत्य: स्या मिति । CLOSING : एतन्महर्षे विज्ञानं कपिलस्य महात्मनः । यच्छ त्वा ब्राह्मणः श्रेष्ठः कृतकृत्यो भवेत्सदा ।। सांख्यसूत्रक्रमेणषा व्याख्याता कर्मवीपिका । मनुष्टुब्छन्दसामत्र ज्ञेयं श्लोकशतत्रयम् ।। COLOPHON: इति सांख्यसूत्रप्रदीपिका समाप्ता। Post-Colophonic : संवति १८५६ वर्षे प्राषाढवदित्रयोदश्यां लिपीकृते त्रवाडी दुर्लभैत्याह्वयेन । लिखाविता पं० राजकुशलजी। 816. योगशास्त्रान्तरश्लोकाः ___OPENING: नमोऽहंदादिभ्यः। - श्रीयोगशास्त्रस्यान्तरश्लोकाः । सनत्कुमारभावनामाहुः अचिंतयच्च धिगिदं सदा गदपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूर्थी त्रस्तबुद्धयः ।। १ ।। शरीरमन्तरुत्पन्न व्याधिभिर्विविधैरिदम् । दीर्यते दारुणारु दारुकीटगणरिव ॥२ ।। सम्प्राप्तबोधयो जीवा न रज्यन्ते भवे क्वचित् । निर्ममत्वाद् भवन्त्येके मुक्तिमार्गमनर्गलम् ।। ७० ।। ये प्राप्ताः परमं पदं तदपरे प्राप्स्यन्ति ये केऽपि वा, ये वा केचिदवाप्नुवन्ति विकसन् पुण्यद्धं यः सम्प्रति । सर्वेऽप्यप्रतिमप्रभावविभवां बोधि: समासाद्यते , तस्माद् बोधिरुपास्यतां किमपरं संस्तूयतां स्तूयताम् ।।७१॥ इति अन्तरश्लोकाः । ६००। CLOSING: COLOPHON: W-OPENING : 817. योगसारः सस्तबकः ॐ नमः परमात्मने । हिम्मलज्झाणपरठिया, कम्मकलंक डहेवि । अप्पा लमो जेण परु, ते परमप्पण वेवि ।। १ ।। चिदानन्दस्वरूपाय रूपातीताय (?) ताने । परमज्योतिषे तस्मै नमः श्रीपरमात्मने ॥ १॥ Ct.-OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy