SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ OPENING: [ ३७ ] 769. तर्कवादः अथ तर्कवादः धर्मार्थ क्लिश्यते लोको न च धर्मः परीक्षितः । कृष्णं नीलं सितं रक्तं पीतं किं धर्मलक्षणम् ।। १ ।। नास्ति धर्मः । इह हि किल केचिदहङ्गा[ङ्कारशिखरिशिखरमधिरूढाः कूर्चालसरस्वतीविरुदमात्मनः पाठयन्तः सुगल्लझल्लरीझात्कारेण विद्यानटी नाटयन्तः सकलतार्किकचक्रचूडामणिमन्यमाना नास्तिप्रत्यक्षादिप्रमाणं पञ्चकांतिक्रान्तित्वात् खर विषाणवत् । CLOSING: COLOPHON: Post-Colophonic: OPENING: (On f. 2A) CLOSING: एके तु शीलधर्मप्रभावेन मुक्तिप्राप्ताः नारदऋषिवत् । एके तु तपोधर्मप्रभावाद मोक्षं गता दृढप्रहारिवत् । एके तु भवनाधर्मप्रभावात् केवलज्ञानप्राप्य मुक्ति प्राप्ता भरतेश्वरचक्रवत्तिवत् । एके तु क्षमाधर्मप्रभावात् शिवं प्राप्ता कूरगडूवत् । इत्यादि आगमे धर्मो अनेकधा उक्तः । एवंविधो धर्मः यस्त्वया निषिद्धः तत् ज्ञातं भवतां पाण्डित्यं । अहो भवतां च चातुर्य ज्ञातं भवन्त पण्डिता भासन्ति इति अस्तिपक्षः। इति तर्कवादपत्रम् । संवत् १८०६ वर्षे कातीवदि ५ दिने गुरुवारे पं० कुशलविमलेन लिपिकृताः । 771. न्यायसार-टीका 'पदपञ्चिका' xxxxxx संशय इति । तत्र तयोर्मध्ये अनवधारणञ्च तज्ज्ञानञ्चेति विग्रहः । न चावधारणाभाववाचकत्वात् अनवधारणशब्दस्य कथं ज्ञानशब्देन सामान्याधिकरण्यमिति वाच्यम् । तस्य अनिश्चयत्वजातिसहितव्यक्तिवाचकत्वात् । तस्यावान्तरजातिभेदमाह उपसंहरति । तस्मात् कृतकत्वेपि नित्सुखसंवेदनसन्बन्धस्य विनाशकारणाभावानित्यान स्थितम् । तत् सिद्धमेतत् नित्यसंवेधमातसुखेन विशिष्ठा प्रात्यन्तिकीदुःखनिबृत्तिः । पुरुषस्य मोक्ष इतीति । इति काश्मीरसूर्यसूरिसूनु-श्रीवासुदेवसूरिविरचितायां पदपञ्चिकायामागमपरिच्छेदः समाप्तः। संवत् १४९३ वर्षे । माघवदि १ सोमवासरे । चंदेरीस्थाने । लिखापितं वैद्यराज ठा० हरिगणसुत ठा० रविदासपुत्र गोसू । लखमणस्यार्थे । लिखितं कायस्थश्रीवास्तव श्रीसारंगसुत विश्वनाथतत्पुत्र घाटम लिखितम् । 772. न्यायसार-टीका (न्यायसार-विचारः) ॐ नमो भगवते नारायणाय । महादेवमहं वन्दे गुरु सर्वज्ञमादरात् । ग्रंथग्रन्थिषु शैथिल्ये शक्तिर्यस्माद्भवेन्मम । १॥ COLOPHON: Post-Colophonic: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy