SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ [ ३८ ] अथ ग्रन्थारम्भेऽभिमतग्रन्थपरिसमाप्त्यर्थं शिष्टाचारपरम्पराप्राप्ताभिमतदेवता. नमस्कारकरणपूर्वकं ग्रन्थप्रतिपाद्यं प्रतिजानीते प्रणम्येत्यादिना श्लोकेन । (On f. 24) व्याख्यातं यन्मया किञ्चित् पञ्चप्रस्थानसाक्षिकम् । ___ तन्न ननमितो दोषान्न दुष्यं दोषदर्शिभिः ।। इति श्रीसारङ्गसुत-वादीन्द्र शिष्य-न्यायनिपुरणविचारचतुरभट्टराघवविरचिते न्याय. सारविचारे प्रथम परिच्छेदः समाप्तः ।। CLOSING : ___ तथा च सूत्रं अर्थापत्तितः प्रतिपक्षे सिद्धरापत्तिसम इति अस्य' र्थः । अर्थापत्तिता तदाभासात्प्रतिपक्षस्य साध्यभावस्य सिद्धेर्यत्प्रत्यवस्थानं सोऽर्थापत्तिसम इति । अथवानेकप्रकारः तथाहि शब्दोऽनित्य इत्युक्ते अर्थादापद्यते नान्योऽनित्य इति विशेष. निषेधविध्योः शेषविधिप्रतिषेधाभ्यनुज्ञाविषयत्वादितिन्यायादिति । तथा चाप्रसिद्धविशेषणत्वं शब्दादन्यस्यानित्यस्याप्रसिद्धरिति । एवं ज्ञानकृतकत्वादनित्य इत्युक्तेऽर्थादा xxxx 774. मङ्गलवाद-सुखावबोधप्रश्नोत्तरपद्धतिः OPENING: ॐ ह्रीं श्रीं क्लीं ऐं श्रीपार्श्वनाथ नमः । ननु भो ये विशिष्टशिष्टा भवन्ति ते ग्रन्थारम्भे शिष्टसंकेतप्रतिपालनाय निविघ्नसमाप्त्यर्थ मङ्गलमाचरन्त्येव ततस्तकभाषाकारक: केशमिश्रोपि शिष्टान्तःपाती वर्तते ततस्तेन कथं न मङ्गलमकारितराम् ? तत्रोच्यतेCLOSING : मङ्गलत्वं तु अत्र केवलं मङ्गले एव विद्यते । अतोऽनेकपदार्थघटितत्वाभावान्न सखंडोपाधिः नाप्यखण्डोपाधिः, अखण्डोपाधि तितुल्यत्वे न पूर्व निराकृतत्वात् तस्मान्मङ्गलत्वं किं ? तद्वाच्यम् । विपश्चिताऽत्रोच्यते-प्रतिबन्धकान्यस्य सतः प्रारिप्सितप्रतिबन्धनिवृत्त्यसाधारणत्वं मङ्गलत्वमिति लक्षणसद्भावात् मङ्गलत्वं सखण्डोपाधि रेव, इत्यलं विस्तरेण COLOPHON: इति श्रीमङ्गलवादसुखावबोधप्रश्नोत्तरपद्धति: सम्पूर्णा । 782. सप्तपदार्थो-टिप्पणम् ॐ नमः सर्वज्ञाय । Ct.-OPENING: ग्रन्थारम्भेऽभिमतदेवता नमस्क्रियन्त इति शिष्टसमाचारः । अतः प्रकरणं चिकीर्ष राचार्यश्चिकीर्षितस्य प्रकरणस्याविघ्नेन परिसमाप्ति (प्त्य) शिष्यप्रशिष्यादिप्रचयपरिपन्थिकल्मषनिवृत्तये शिष्टाचारपरिपालनाय च विशिष्टेष्टदेवतां नमस्यति । 'हेतव' इत्यादिना श्लोकेन । Ct.-CLOSING : सप्तद्वीपा धरा यावदिति । यावत् इयं सप्तद्वीपा धरा विद्यते । यावत् सप्तधरा मेव दि यो विद्यन्ते तावत्काल इयं सप्तपदार्थी वस्तुप्रकाशिनी अस्तु-भूयात् । COLOPHON: __इति सप्तपदा टिप्पणकं समाप्तमिति । Post.Colophonic: संवत् १४८६ वर्षे प्रथम भाद्रवावदि १३ शनी लिखितम् । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy