SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Post-Colophonic : OPENING: COLOPHON : OPENING : (Onf. 10) CLOSING : COLOPHON : Post-Colophonic: Jain Education International [ ३६ ] तत्पदपयोजभृङ्गो विद्यातिलको जिस्मृतये । षड्दर्शनीयसूत्रे चक्रे विवृति समासेन || ३ || तदनुचितमौतात्र प्रमादतो मन्दमतिविमर्शाच्च । हृदयं विधाय मधुरं तत्स्वजनाः शोधयन्तु मयि ॥ ४ ॥ वैक्रमेन्दे युग्मनन्दविश्वदेवप्रमाणिते १३६२ । श्रादित्यवद्ध नपुरे शास्त्रमेतत् समर्थितम् ।। ५ ।। संवत् १५२३ वर्षे पोषमासे शुक्लेतरपक्षे ८ श्रष्टम्यां तिथौ भौमवासरे श्रीपत्तने श्रीपूर्णिमापक्षे श्रीजयप्रभसूरीश्वराणां शिष्येण मुनिना जसतिलकेन स्वाध्ययनाय परहिताय च षड्दर्शनसमुच्चयाख्यस्य ग्रन्थस्य टीका लिलेख लिखिता । 759 तर्ककौमुदी श्रीगुरुभ्यो नमः । श्रहं । श्रीं नमः । श्रीवासुदेवं घननीलकान्तिं लक्ष्मीसमालिङ्गितहृत्प्रदेशम् । मत्स्यादिरूपैः कृतलोकतोषं विद्यानिदानं परमं नमामि ॥ १ ॥ अक्षपादं मुनि नत्वा कारणादं च ततः परम् । लौगाक्षरणा भास्करेण तन्यते तर्ककौमुदी ॥ २ ॥ यथा सिद्धान्तमुकरो द्रव्यादीनां निरूपणम् । विद्वद्भास्करशर्माऽयं बालव्युत्पत्तिसिद्धये ॥ १ ॥ इति श्रीमन्महामहोपाध्यायश्री लोगा क्षिरुद्र कवीन्द्रात्मज विद्वन्मुद्गल भट्टसूनुना भास्करेण विरचिता तर्ककौमुदी सम्पूर्णा समापिता । 767. तर्कभाषा - ' प्रकाशिका' - टीका × × × × × × गाय | स्वपदमप्यन्यसमवेत । कार्यजनकं असंयोगाद्यतिव्याप्तिवारणाय । यावत्समवेतजनकत्वं कपालादौ नास्त्येव । कपालत्वादीनां नित्यत्वात् । यत्किञ्चिद्धर्मजनकेऽपि वक्तव्ये नित्यं यत्किञ्चिद्धर्ममादाय । स एव दोषः स्यात् । इत्यत उक्तं कायेति । अस्मिन्निति व्युत्पत्ता | पक्ष इत्यर्थः । पौनरुक्त्यादिदोषपरिहारायाख्याताय । वाह इहात्यतमनुपयुक्तानां रूपभेदेन प्रतिपादनं । अनतिप्रयोजनानां वा लक्षणं न दोषायेति वस्तुतस्त्वमर्थो बोध्यते । तथा न निःपद्यत उपयुक्तयेभ्यस्तान्यनुपयुक्तानि तेषां रूपभेदेन प्रकारभेदेन अनतिप्रयोजनानि न विद्यते, अतिप्रयोजनं नात्यन्तप्रयोजनानि तेषां लक्षरणा असाधारणधर्मनिर्वचन इति । श्रीमत्रिपाठी - विष्णुदासतनय - श्रीमद्बलभद्र विरचिता तर्कभाषाप्रकाशिका समाप्ता । संवत् १६०७ चैत्रशुदि ८ सोमे । म० हरिनाथसुत - नाकरेण लिखितमिदं तर्कभाषायाः टिप्परकम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy