________________
OPENING: .
[ ३३ ] पितृभक्तिः कथं कार्या किं तस्याश्च फलं भवेत् ।
इमं प्रश्न व्यासमुने ब्रूहि सत्यं समासतः ।। २ ॥ व्यास उवाच
शृण्वन्तु मुनयः सर्वे यदर्थं ध्रुवमागताः ।
तदहं संप्रवक्ष्यामि पितृभक्तिविधि (धेः) फलम् ।। ३ ॥ PLOSING : रुक्मिण्युवाच
इति तान् विनयोपेतान् मुनीन् प्रष्टुं समागमत् ।। ४० ।।
उवाच पितृमाहात्म्यं ढुढेसो महामुनिः । COLOPHON: इति श्रीपद्मपुराणे तक्षकवंशप्रकाशे पितृगीताकथनं नाम द्वितीयोध्यायः ।
606. रामगीता-टीका
श्रीरामाय नमः । मणेशं कमलानाथं प्रणिपत्य गुरोः पदम् ।
करिष्ये रामगीतायाः व्याख्यानं बालबुद्धये ॥ १ ॥
अल्पग्रन्थेन ब्रह्मविद्याजिज्ञापयिषुर्वाल्मीकिः कथानकमाह-ततो जगन्मङ्गल इति । CLOSING:
विज्ञानमिति । वेदान्तवेद्यचरणे वेदान्तरुपनिषद्भिः वेद्यं यद् ब्रह्म तदैव सन् रामरूपेण यश्चरति वेदान्तवेद्यचरणः तेन मयैव गीतं श्रुतिसारसंज्ञ वेदान्तसाराख्यं एतद् विज्ञानमखिलं समग्रं श्रद्धया पठेन्नित्यं पठति गुरुभक्तियुतः गुरौ प्रीतिमान्
साऽमलमनः सन् अन्ते देहान्ते मयि एव प्रलीयते मुक्तो भवति ।। ६२ ।। COLOPHON:
इति रामगीता परिपूर्णाऽभवत् । Post-Colophonic: श्रीभयहरनगरे ।
726. दशावतारावतरणहेतुज्ञापनम् OPENING:
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दशः ।। १ ।। मत्स्य १, कूर्म २, वाराह ३. नारसिंह ४, वामन ५, परशुराम ६, श्रीराम ७,
कान्ह गोकुली ८, बौद्धावतार ६, कलंकी १० इति दशावतारा वासुदेवस्य । CLOSING :
___बुद्धावतारः शीतलरूपः तेन म्लेच्छायतनं च ववृधे ॥६॥
अथ कल्क्यवतारमादाय म्लेच्छान् निर्घाटयिष्यति ॥१०॥ COLOPHON :
इति श्रीदशावतारावतरणहेतुज्ञापनगाथार्थः ।
729. नासकेतोपाख्यानम् (सटीकम्) OPENING: -
xxxx (वैशम्पायन उवाचश्लोक-शृणु राजन् कथां दिव्यां शुभां पौराणिकी शुभाम् ।
यां श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org