SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON: [ ३४ ] टोका--हे राजा जनमेजय सुनि यह कथा सुभ पुराण मै सुणी है । जा सुणे ते सर्व पाप मुच्यत हूहि तामै संस नहीं ॥६॥ नासकेतमिदक्षाता मुद्दालकमुनीश्वरः। प्रात स्वयेक्षर येन न यमं न च किङ्कराः ।। ६२ ।। टीका--हे राजा जनमेज नासकेत अरु उद्दालक मुनि की यह कथा प्रात उठि एक अध्याय तथा एक श्लोक कि कथा अर्धश्लोक अथवा एक अक्षिर पढे ताकौं न जम को डर न किकरनि को डरु। ६५॥ ___इति श्रीनासकेतोपाख्याने नासकेतरुषिसंवादे यमपुरीधर्माधर्मविचार शुभाशुभकृत जन्मनो नाम अष्टादशोध्याय समापत ।। १८ ।। संवत सतरे अठयतरयौ, बार जु है गुरवार । सुकल पखि अरु सपतमी, लिख्यो ग्रंथ ततसार ।। लिखत हरमांमध्ये गोरधनदास । 753. षड्दर्शनसमुच्चयः 'तर्करहस्यदीपिका' टीकासहितः ॐ नमः सर्वज्ञाय । जयति विजितरागः केवलालोकशाली , - सुरपतिकृतसेवः श्रीमहावीरदेवः। यदसमसमयाब्धेश्चारुगाम्भीर्यभाजः , सकलनयसमूहा बिन्दुभावं भजन्ते ॥ १॥ Post-Colophonic: Ct.-OPENING: नत्वा निजगुरून् भक्त्या षड्दर्श नसमुच्चये । टीका संक्षेपतः कुर्वे स्वान्योपकृतिहेतवे ।। ४ ।। इह हि जगति गरीयसश्चितवतां महतां परोपकारसम्पादनमेव सर्वोत्तमा स्वार्थसम्पत्तिरिति मत्वा परोपकारकप्रवृत्तिसारश्चतुर्दशशतसंख्यशास्त्रविरचनाजनितजगज्जन्तूपकारः श्रीजिनशासनप्रभावनाप्रभाताविर्भावनभास्करो याकिनीमहत्तरावचनानव बोधलब्धबोधिबन्धुरो भगवान् श्रीहरिभद्रसूरिः षड्दर्शनीवाच्यस्वरूपं जिज्ञासूनां तत्तदीयग्रन्थविस्तरावधारणशक्तिविकलानां सकलानां विनेयानामनुग्रहविधित्सया स्वल्पग्रन्थं महार्थं सद्भूतनामान्वयं षड्दर्शनसमच्चयशास्त्रं प्रारभमाणः शास्त्रारम्भे मङ्गलाभिधेययोः साक्षादभिधानाय सम्बन्धप्रयोजनयोश्च संसूचनाय प्रथमं श्लोकमेन माह-- सद्दर्शनं जिनं नत्वा वीरं स्याद्वाददेशिकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy