SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ OPENING: COLOPHON: OPENING: [ ३० ] 511 संस्कारपद्धतिः श्रीगणेशाय नमः । कश्यपादिमुनीन् नत्वा गुरूश्चाचलदीक्षितान् । सर्वेषामुपकाराय कुर्वे संस्कारपद्धतिम् ।। १ ।। इति श्रीमन्महायाज्ञिक-श्रीदीक्षित-आनन्दरामकृता षोडशसंस्कारपद्धतिः समाप्ता। 518. स्वस्तिवाचन-कारिका श्रीगणेशाय नमः। अथ स्वस्तिवाचनम् । कारिकायां स्वस्तिवाचनं यत्रेष्टं गृह्यकर्मसु केचित् अदष्टमपि शास्त्रेषु मङ्गलार्थमुदीरितमिति । आश्वालाय[न]गृह्यपरिशिष्टे स्वस्तिवाचनमृद्धिपूर्तेषु ऋद्धि विवाहान्ता अपत्यसंस्काराः प्रतिष्ठोद्यापने पूर्ततत्कर्मणश्चाद्यन्तयोः कुर्यादिति । श्रीमद्व्यावहारिकोपाख्य धरणीधर सू (नु)ना दयाशकरेण कृ (तः) सांखाय[न] गृह्यसूत्रस्य प्रयोगप्रदीपे पुण्याहवाचप्रयोगः समाप्तः । 588. भगवद्गीता सटीका श्रीसरस्वत्यै नमः । श्रीपरमात्मने नमः । अथ न्यासः । ॐ अस्य श्रीभगवद्गीतामालामन्त्रस्य भगवान् वेदव्यास ऋषिरनुष्टुप्छन्दः । श्रीकृष्णपरमात्मा देवता। अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इति बीजं । सर्वधर्मान् परित्यज्य मामैकं व्रज इति शक्तिः । COLOPHON: OPENING : x अथ श्रीभगवद्गीता प्रारभ्यते । धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥ अर्थ- राजा धृतराष्ट्र संजय सेती कहै है। हो संजय ! धर्म का क्षेत्र जिस विषय धर्म कीजीये ऐसा जु कुरुक्षेत्र, तिसकै विष मिलै-एकत्र हूये । मेरे पुत्र दुर्योधना दिक अरु पांडु के पुत्र युधिष्ठिरादिक युद्ध करणे की इच्छा करिकै, सु क्या करत हूये । सु तूं मुझ सेती कहु । ऐसा पूछता हूवा संजय कौं ।।१।। सूत्रम्-यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीविजयो भूतिधंवा नीतिर्मतिर्मम ।। ७८ ।। टीका-हे राजन् ! जिन्ह के पक्ष योगेश्वर श्रीकृष्ण है अरु धनर्धर अर्जुन है। तहाई राज्यलक्ष्मी है अरु विजै भी उन्हीं का है। विभूती की प्रागै आगै वृद्धि तिन्हीं के है अरु निश्चय नीति तिन्हीं के है । मेरी मति में यौं आवै हैं ।। ७८ ।। CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy