SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ [ २६ ] सर्वोद्यापनसोधाम यन्नाभिकमलं कृतम् । हरेश्च यस्य कान्तेन्दुकलया कमलङ्कृतम् ।। २ ॥ पञ्चरात्राणि सर्वाणि सन्निरीक्ष्य मुहुर्मुहुः । देशिकानां सुखार्थाय प्रयत्नेन गरीयसा ।। ३ ।। श्रुतिस्मृतिपुराणज्ञो वेदान्तार्थोपदेशकः । कृष्णामृतो वै भगवान् संसारेष्वतिनिःस्पृहः ।। ४ ।। तस्य शिष्यो महाभागो गुरुपादाब्जवल्लभः । पूजामृतश्चकारेमा पद्धति सार्वदेविकीम् ॥ ५ ॥ इष्टापूर्ती द्विजातीनां धौं प्रोक्तौ सनातनौ । तत्रष्टः स्वर्गफलदः पूत्तौ मोक्षप्रदः स्मृतः ।। ६ ॥ भूतान् भव्यांश्च मनुजां स्तारयेद् रो(व्यो) मसंस्थितान् । परां सिद्धिमवाप्नोति पुनरावृत्ति दुर्लभामू ।। २० ॥ य इदं श्रुणुयान्नित्यं श्रावयेद् वापि मानवः ।। सोऽपि सेम्पूजितौ देवैब्रह्मलोके महीयते ।। २१ ॥ इति वृक्षोद्यापनविधि: समाप्तः । संवत् १६२६ ना वर्षे पौषशुक्लसप्तम्यां मन्दवासरे श्रीरस्त । लिखितंग ज्ञातिय श्रीमालिदवे श्रीलिलाधर भाणजीसुत-रेवाशंकर तथा रामशंकर स्वार्थे लिखितमिदं पुस्तकम् । श्रीनागेश्वर जुगदम्बा प्रसन्नोऽस्तु । 509. संस्कार-पद्धतिः ॐ नमः । श्रीमहागणपतये नमः । CLOSING: COLOPHON: Post-Colophonic OPENING: CLOSING: श्रीनृसिंह शिवं नत्वा सदंरंबां (सदम्बां)च सरस्वतीम् । गणेशं पितरौ कात्यायनादीन् कर्क रेणुकौ ॥ १ ॥ रामाग्निहोत्रि-पुत्रस्य पुत्रो गङ्गाधराभिधः । परोपकृत्यै कुरुते गद्यैः संस्कारपद्धतिम् ।। २ ।। ग्रन्थान्तराणि संवीक्ष्य यथामति मयोदितम् । उक्तानुक्तदुरुक्तं यदत्र शोध्यं तदार्यकैः ।। ३ ।। यो वात्स्यायनवंशभालतिलको रामोह्यभूद्भूतले , तत्पुत्रो वसुधां निजेन यशसा दामोदरो मन्दयन् । तत्पुत्रो व्यदधात् त्रयोदशसु संस्कारेषु गद्यैऋजु , विप्रारणामुपकार एव निरतो गङ्गाधरः पद्धतिम् ।। २॥ इति श्रीगङ्गाधरी-पद्धति सम्पूर्णतामस्तु । संवत् १८२२ मासे मार्गशीर्षे कृष्णे त्रयोदश्यां तिथौ मन्दवारेण संयुक्तो केशवात्मजेन लिलेख । COLOPHON: Post:-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy