________________
COLOPHON:
Post-Colophonic:
OPENING:
CLOSING:
[ २८ ] ततो दैवज्ञद्विजांश्च दक्षिणादानादिभि: परितोष्यन् ब्राह्मणरिष्टबन्धुभिश्च परिवृतो भुंजीत, तं (तद्) दिने महान्तमुत्सवं कुर्यात् ।
इति श्रीशुक्लविश्रामात्मज-शिवरामविरचितायां गोभिलिगृह्यपद्धती सुबोधिन्यां वास्तुशान्तिप्रयोगः । लि० नविनपुरमध्ये गिरिनारायणज्ञातीयभट-नन्दकेश्वर-डोशा।
474. श्रीसूक्तविधानम्
(श्रीकल्पः)
श्रीगणेशाय नमः अथातः श्रीकल्पं व्याख्यास्यामः । पञ्चम्यां शुक्लपक्षस्य पौर्णमास्यां वा कदम्बमयं बिल्वसारमयं स्थण्डिलं विधायतेऽहोरात्रो पोषितः शुचिः कृतशौच: समदेशे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य गन्धं सुमनसः संप्रकीर्य हिरण्मयेन पात्रणोदकुम्भं पूरयित्वा गन्धं सुमनसमेतस्मिन् हिरण्यवर्णा हरिणीमिति ।
न जातु कृपणोत्थाय श्रियमावाहयेत् क्वचित् । न यत् किञ्चन कामेन होमः कार्यः कथञ्चन ।। महद्वा प्रार्थ्यमानेन राज्यकामेन वा पुनः । वाचः परं प्रार्थयिता यन्नायुक्तः श्रियं जपेत् ।। ___ इति श्रीसूक्तविधानमदः । श्रीहरिर्जयति 495. सर्वदेवप्रतिष्ठाविधिः
श्रीगणेशाय नमः । अथ सर्वदेवानां साधारणप्रतिष्ठाविधिलिख्यते
ज्योतिविदादिष्टे सुमुहूर्त स्नानादिकृतनित्यक्रियः पूर्वाह्न शुभपीठाद्यासने प्रक्षालितपाणिपादो बद्धशिखा प्राचान्तः समुपविश्य देशकालो संकीर्त्य अमुकमत्तिप्रतिष्ठांगतया अमुकयन्त्रप्रतिष्ठांगतया वा मातृ पूज्ये । इति संकल्पः ।
ततो गुरु सम्पूज्य तद्भावे तं ध्यात्वा सम्पूज्य तद्धस्तादेव मूत्तियन्त्रं वा गहीत्वा शिरसि निधाय महान्तमुत्सवं कुर्यात् । यन्त्रं वे (चे)ल्लिखनः सर्वसाधारणो विधिः पूर्वोक्त एव ज्ञेयः । तद्दिने ब्रह्मचर्य कार्यम् ।
इति शुक्ल-विश्रामात्मज-शिवराजविरचिते यन्त्रचिन्तामणौ सर्वसाधारणसंक्षेपप्रतिष्ठाविधिप्रकाशसमाप्तिः ।
दवे श्री ५ केशजी जीवछाणीना पत्र छ । 496. सार्वदैविकी-पद्धतिः
श्रीगणेशाय नमः । हरि वरेण्यं वरदं वरेश्वरं षडूमिषड्भावविकारवजितम् । सुखात्मबोधं जगदण्डनायकं नमामि देवं नरसिंहविग्रहम् ॥ १॥
COLOPHON:
OPENING :
CLOSING :
COLOPHON:
Post-Colophonic :
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org