SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ COLOPHON: Post-Colophonic: OPENING: CLOSING: [ २८ ] ततो दैवज्ञद्विजांश्च दक्षिणादानादिभि: परितोष्यन् ब्राह्मणरिष्टबन्धुभिश्च परिवृतो भुंजीत, तं (तद्) दिने महान्तमुत्सवं कुर्यात् । इति श्रीशुक्लविश्रामात्मज-शिवरामविरचितायां गोभिलिगृह्यपद्धती सुबोधिन्यां वास्तुशान्तिप्रयोगः । लि० नविनपुरमध्ये गिरिनारायणज्ञातीयभट-नन्दकेश्वर-डोशा। 474. श्रीसूक्तविधानम् (श्रीकल्पः) श्रीगणेशाय नमः अथातः श्रीकल्पं व्याख्यास्यामः । पञ्चम्यां शुक्लपक्षस्य पौर्णमास्यां वा कदम्बमयं बिल्वसारमयं स्थण्डिलं विधायतेऽहोरात्रो पोषितः शुचिः कृतशौच: समदेशे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य गन्धं सुमनसः संप्रकीर्य हिरण्मयेन पात्रणोदकुम्भं पूरयित्वा गन्धं सुमनसमेतस्मिन् हिरण्यवर्णा हरिणीमिति । न जातु कृपणोत्थाय श्रियमावाहयेत् क्वचित् । न यत् किञ्चन कामेन होमः कार्यः कथञ्चन ।। महद्वा प्रार्थ्यमानेन राज्यकामेन वा पुनः । वाचः परं प्रार्थयिता यन्नायुक्तः श्रियं जपेत् ।। ___ इति श्रीसूक्तविधानमदः । श्रीहरिर्जयति 495. सर्वदेवप्रतिष्ठाविधिः श्रीगणेशाय नमः । अथ सर्वदेवानां साधारणप्रतिष्ठाविधिलिख्यते ज्योतिविदादिष्टे सुमुहूर्त स्नानादिकृतनित्यक्रियः पूर्वाह्न शुभपीठाद्यासने प्रक्षालितपाणिपादो बद्धशिखा प्राचान्तः समुपविश्य देशकालो संकीर्त्य अमुकमत्तिप्रतिष्ठांगतया अमुकयन्त्रप्रतिष्ठांगतया वा मातृ पूज्ये । इति संकल्पः । ततो गुरु सम्पूज्य तद्भावे तं ध्यात्वा सम्पूज्य तद्धस्तादेव मूत्तियन्त्रं वा गहीत्वा शिरसि निधाय महान्तमुत्सवं कुर्यात् । यन्त्रं वे (चे)ल्लिखनः सर्वसाधारणो विधिः पूर्वोक्त एव ज्ञेयः । तद्दिने ब्रह्मचर्य कार्यम् । इति शुक्ल-विश्रामात्मज-शिवराजविरचिते यन्त्रचिन्तामणौ सर्वसाधारणसंक्षेपप्रतिष्ठाविधिप्रकाशसमाप्तिः । दवे श्री ५ केशजी जीवछाणीना पत्र छ । 496. सार्वदैविकी-पद्धतिः श्रीगणेशाय नमः । हरि वरेण्यं वरदं वरेश्वरं षडूमिषड्भावविकारवजितम् । सुखात्मबोधं जगदण्डनायकं नमामि देवं नरसिंहविग्रहम् ॥ १॥ COLOPHON: OPENING : CLOSING : COLOPHON: Post-Colophonic : OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy