SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ OPENING: CLOSING : & COLOPHON: [ २७ ] 428. रुद्रपद्धतिः श्रीगणेशाय नमः। श्रीगणेशं गुरु नत्वा शारदां च वरप्रदाम् । विप्रः परशुरामाख्यः कुरुते रुद्रपद्धतिम् ।। १ ।। भुक्ति-मुक्ति-प्रदातारं सोमं सोमाद्धधारिणम् । सदानन्दमयं शान्तं शिवं वन्दे शिवप्रदम् ॥ २ ॥ पूर्वाचायकृती दृष्ट्वा स्मृतीश्चागमसम्मतीः । हृद्यैः पद्यैः मुनीन्द्रोक्तः क्रियते रुद्रपद्धतिः ।। ३ ।। पञ्चाङ्गान् जपितान् रुद्रान् याजुर्वेद्यान् द्विजन्मनाम् । मद्विधानां च मुग्धानां प्रबोधाय प्रबोधिनी ।। ४ ।। पञ्चांगसंज्ञया पंच रुद्राः प्रोक्ता विपश्चिता। एकाता अतिरुद्रान्ताः षडङ्गसहिता हिताः ॥ ५ ॥ ग्रन्थनिष्पन्नकाल: संवद्विक्रमभूपस्य पञ्चदशशते गते । पञ्चदशोत्तरे वर्षे (१५१५) जन्माष्टम्यां प्रकाशके ।। ३६ ।। उदीच्यज्ञातिविप्रेण कर्णपुत्रेण धीमता । कृता परशुरामेण महारुद्रस्य पद्धतिः ॥ ४० ॥ इति यदिदमसूक्तं सूक्तमाहोस्विदुक्तं , तदपि मनसि धार्य द्वषतो न प्रहार्यम् : दधति मुदमशोके बालकोक्ते हि लोका मदुपरि रमणीया मित्रता धारणीया ॥ ४१ ।। इति परशुराम-विरचिता रुद्रपद्धति: समाप्ता । अस्मिन् ग्रन्थे ग्रन्थसंख्या १०३३ । सरस्वत्याः प्रसादेन मयाऽयं ग्रन्थमु (उ)त्तमः । कृतः परोपकारार्थ यज्ञविद्याविभूषणम् ॥ १ ॥ संवत् १८२५ न। वर्षे फाल्गुनमासे सितेतरपक्षे प्रतिपत्तिथौ श्रीगुरुवासरे लि. दवे श्री ५ केशवजी-तत्सूनु धरनजी-स्वयमवलोकनार्थे । 442. वास्तुशान्ति-प्रयोगः श्रीगणेशाय नमः । अथ सग्रहवास्तुशान्तिप्रयोगः । तत्र दिनशुद्ध यादिकं निर्णये द्रष्टव्यं । होमबलिदानादिकर्मादौ कृत्वाऽनन्तरं गृहप्रवेश इति ग्रन्थकारा पाहुः । अस्मद्देशीयास्तु प्रवेशानन्तरं होमादि कुर्वन्ति इत्येवं यथास्वाचारमनुष्ठेयम् । चन्द्राविनिपर्यन्तं गृहेस्थिं विप्रवाक्यतः । स्वेच्छयाऽतिलाभसंहृष्टो भुक्ष्व भोगान् सुखी भव ।। Post-Colophonic : OPENING: CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy