________________
[
२६ ]
CLOSING :
COLOPHON:
रम्यां नवीनां सुगमां नानावाक्यसुधामयीम् ।
प्रयोगदर्पणाख्यां वै चक्रे पडतिमुत्तमा]म् ।। ५ । ___इति श्रीमद्दीक्षितो नारायणात्मज-गोपालसुत-पद्मनाभविरचिते प्रयोगदर्पणे रजोदर्शन-शान्तिप्रकरणं समाप्तम् । ____ अथ गर्भाधानं रजोदर्शनात् षोडशादे रात्राणि ऋतुस्तन्मध्ये रात्रिचतुष्कं पर्वादिनिषिद्धदिनानि च वर्जयित्वा तत्रापि युग्मासु कन्या जायेत इत्यादि, तत्राऽयंक्रमः अद्येत्यादि ए. पुण्यतिथौ अस्या मम भार्यायाः प्रथमग ति०......
इयं षोडसीकर्मपुस्तकं पुष्करे रामरतनसुत-नानूराम-पुस्तकात् लिखितं । स० १९१९ का भाद्रवशुक्ल १२ मगनीरांमेणालेखि कृष्णगढमध्ये ।
Post-Colophonic :
OPENING:
CLOSING:
421. रामायणप्रयोगविधिः
श्रीकृष्णाय नमः अथ रामानुजकल्पद्रुमोक्त रामायणप्रयोगविधिः
तत्र प्रथमं कालनिर्णयः, हयग्रीवो-चन्द्रतारानुकूले च शुक्लपक्षे शुभेऽहनि, प्रारभेत पुरश्चर्या गुरौ सुप्ते न चार्चयेत् । ततो ब्राह्मणभोजनं मासनामानि यथा
कृष्णोऽनन्तोऽच्युतश्चक्री वैकुण्ठोऽथ जनार्दनः । ॐ परो यज्ञपुरुषो वासुदेवस्तथा हरिः ॥ १ ॥
योगीश: पुण्डरीकाक्षो मासनामान्यनुक्रमात् । चैत्रान्मार्गशीर्षाद्वा गणनया यस्मिन् मासे जातः शिशुर्भवति तत्संख्याकं मासनामेति । ज्योतिःशास्त्रे तु अवकहडाचक्रानुसारेण नक्षत्रचरणानुसारणी। इति नामकर्म।
426. रुद्रपद्धतिः
श्रीगणेशाय नमः ।
अथ महारुद्रपद्धतिरुच्यतेज्योति] विदुक्त शुभकाले गुरुभार्गवयोः मौढयबाल्यवार्धक्यरहिते यथासंभववित्तादिना प्रायश्चित्तं कार्य । तदुक्तं परशुरामपद्धती० ।
ततः सम्पूर्णमस्त्वछिद्रमस्त्विति सर्वे वदेयुः । ततस्तेषां मन्त्राशिष्ये गृहीत्वा तान् सा मुनयं विसृज्य ब्राह्मणान् भोजयित्वा दीनाऽनाथांश्चाऽन्नादिना संतोष्य स्वयं सुहृन्मित्रादियुतः सोत्साहः सन्तुष्टो हविष्यं भुञ्जीत इति ।
इति नारायणभट्टकृता परशुरामानुसारी श्रीरुद्रपद्धतिः समाप्तः ।
संवत् १८२६ ना वर्षे आशाढमासे शुक्लपक्षे १५ पौरिणमास्यायां तिथौ भौमवासरे लि० दवे श्री ५ केशवजी-तत्सुत-धनजी तथा नानापठनार्थम् ।
OPENING:
CLOSING:
COLOPHON:
Post-Colophonic:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org