SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ OPENING: [ २५ ] पुत्तलकविधिः । तत्र कालशुद्धिः । प्राशौचमध्ये पुनः संस्कारे यथासंभय (व)दिनं शोध्यं कालान्तरे तु शोध्यमेव । संवत्सराद् ऊर्ध्व प्रेतकार्ये उत्तरायण । तत्रापि कृष्णपक्षः तिथिनंदा-त्रयोदशी-चतुर्दशी दिनक्षयं च वर्जयेत्। शुक्र-शनिवारौ वा । षट्त्रिंशदूर्मणे पुत्तलकविधि कुर्यात् । 387. प्रतिष्ठा - प्रयोगः श्रीगणेशाय नमः । अथ निर्णयसिन्धुप्रतिष्ठामयूख चाऽनुसृत्य स्थिरलिङ्गा प्रतिष्ठानं प्रयोगः। तत्र तत्कालाः हेमादो लक्षणसमुच्चये । उत्तराशागते भानो लिंगस्थापनमुत्तमम् । दक्षिणे त्वयने पूज्य त्रिवर्षाद्ध भयावहम् ।। स्वगृहे स्थापनं नेष्टं तस्माद् वै दक्षिणायने । स्थापने तु प्रकर्त्तव्यं शिशिरादौ ऋतुत्रये ।। प्रावृषि स्थापितं लिङ्गं भवेद् वरदयोगदम् । इति श्रीज्योति:शिवदत्तसूरिसूनु-भवदत्तात्मज-शङ्करदत्तेन निर्णयसिन्धु-प्रतिष्ठामयूखौ अनुसृत्यान्वयीकृतसर्वदेवप्रतिष्ठापनकर्त्तव्यताप्रयोगः समाप्तः । भवदत्तसुतेनेत्थं शंकरेण द्विजन्मना। कृतश्रमस्तेन विभुः शङ्करः प्रीयतां मम ॥ १ ॥ संवत् १८८४ मार्गशीर्षवदद्वितीया । लखितं दवे गोवर्द्धन-केशवजी स्वार्थे परापकाराय च इति । __CLOSING : __COLOPHON: _Post-Colophonic : OPENING: 388. प्रयोगदर्पणम् (सर्वसंस्कारपद्धतिः) श्रीमहागणाधिपतये नमः । यो वन्द्यस्त्रिदशैः सदैव यम (मिभिर्वन्धस्तथा योगिभि र्यो विघ्नौघविनाशनेऽप्यतिदृढो भाग्यप्रदः सेविता (ना)म् । यो विश्वात्तिहरस्तथैव सुखदः साहित्यविद्यानिधि स्तं वन्दे गिरिजात्मजं गणपति वासिद्धये सर्वदा ॥ १ ॥ वन्दे श्रीवैष्णवीं मूर्ति मोहिनी कुलदेवताम् । प्रवरायास्तटे रम्ये निवासपुरवासिनीम् ।। २ ।। श्रीमद्गोपाल पितरं. नारायणपितामहम् । श्रीगुरु शितिकठाख्यं पार्वती देवमातरम् ॥ ३ ॥ नाम्ना वै पद्मनाभस्तु दीक्षितश्रीदयान्वितः । तनोति विदुषां प्रीत्यै सर्वसंस्कारपद्धतिम् ॥ ४ ॥ Jain Education International For Private &Personal Use Only . www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy