SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON : Post-Colophonic : OPENING : CLOSING : COLOPHON : OPENING : CLOSNIG : Jain Education International [ २४ ] याधानादिवक्ष ( क्ष्य) मागेषु सर्वकर्मसु यजमानस्यैव कर्तृत्वम् । ऋत्विगन्तरस्याभिधानात् । परिसमुह्यत्यादि । तिष्ठानमसि, ब्रह्मकोशोऽसि, शनिरसि, शान्तिरसि, अनिराकरणमसि, ब्रह्मकोशं मे विशद्यावात्वापि दधामि वाचात्वापि दधामीति तिष्ठ तिष्ठ स्वकररणकंग्रहण-धारणाऽवधारणाशक्तिर्मयं भवं चाप्यायन्तु मेऽङ्गानि वाक्प्राणश्चक्षुः श्रोत्रं यशोबलं यन्मे श्रुतमधीतं तन्मे मनसि तिष्ठतु तिष्ठतु इति । इति श्रीवासुदेवविरचितायां गृह्यपद्धती तृतीयकाण्डः समाप्तः । संवत् १८५७ ना वरषे चैत्रवद १३ शनिवासरे लखितंग | अद्येह श्रीपश्चिमखण्डे श्रीश्रीश्रीश्रीमालज्ञातीय दु० डोशासुत पुरुषोत्तममिदं वासुदेवीयम् । 380. पार्थिव - चिन्तामणि- प्रयोगः श्रीगणेशाय नमः । अथ पार्थिवचिन्तामणिप्रयोगो लिख्यते । रुद्रयामले लैङ्गे च - अथातः सम्प्रवक्ष्यामि प्रतिष्ठां लैङ्गिकस्य च । येन यस्य विधानेन व्रतसम्पूर्णतामियात् ॥ १ ॥ सहस्रं वाऽथ लक्षं वा पूजयित्वा यथाविधि । कोटिं वाऽथ विधानेन कामना वा प्रपूर्यते । समाप्ते च व्रते राजन् विनिर्माय महेश्वरम् ॥ २ ॥ श्रीश्चेति लक्ष्मीहोमः । स्विष्टकृद् होमः । नवाहुतयः । स्थापितदेवतानां पुनः पूजनं । वास्तुस्थापने बलिदानं । मण्डपाद्वहिर्दिक्पतिभ्यो बलि दद्यात् । पूर्णाहुति: । चिति जुहोत्यनुवाकेन घृतेन छिन्नधारया | होमसंकल्पः । बटुकान् कुमारिसं० । ब्राह्मभो० । पूर्णपात्रं । आचार्याय पूजायुक्तं लिङ्गं समण्डपं सवस्त्रं दद्यात् । अन्यान् ऋत्विजः दक्षिणां दद्यात् । तिलपात्रं घृतपात्रादि । अधपू० पार्थिवलिङ्गा कर्मकृतस्य विधेर्य तु । यान्तु देवविसर्जनम् । इति द्विवेदी-मयाशङ्करेण रचितः संक्षेपतो चिन्तामणिप्रयोगः । 384. पुत्तलक विधि: श्रीगणेशाय नमः श्रथ पुत्तलकविधिलिख्यते - दालभ्यस्मृतौ तथा विधानमालायां तथाहि गु (ग) रुड पुराणे ग्रन्थत्रयं विलोक्य पुत्तलक विधिलिखितम् । शुक्राराकिषु दर्शभूतमदने नन्दा सुनिक्षरणो समे, पौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेयने । याम्ये द्वात्परतश्च पातपरिघे देवज्यशुक्रास्तके, भद्रावैघृतयोः शबप्रतिकृते दाहोभ पक्ष (क्षे ) सिते ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy