SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ COLOPHON: Post-Colophonic: OPENING: CLOSING : [ २३ ] xxxx.xxxx प्रेतायाः अर्घस्य प्रथमांसं प्रेतायाः मातामह अघेण सह संयुज्यतां सह संपु(यु) नज्मी ॥ १॥ अर्घस्य द्वितिया संप्रेतायाः प्रमातामह अर्पण सह सं० ।२। अर्घस्य सर्वांसं प्रेतायाः बद्धप्रमातामह अर्घेण सह संयु० ।३अर्घसंयोजनवत् । पिण्डसंयोजनं कृत्वा। इति कोकिलप्रोक्तं मातुसंयोजनम् । श्रीमालिज्ञाति तथाशाचारा ने पण मोशालपक्ष छ । 326. क्रियापद्धतिः श्रीगणेशाय नमः । अथ क्रियापद्धतिलिख्यते आचमनं प्राणायाम तारं विना । अत्राद्यतिथौ० अपसव्यं । अमुकगोत्रस्य प्रेतत्वनिवृत्त्यर्थं पिण्डविधिमहं करिष्ये । दशाहश्राद्धविधिः पारीपूर्णता । ततोत्थाय दशस्नानं कृत्वा । वस्त्रस्य त्यागं० ततो गृहमागत्य । प्रथमदिवसे उपवासं वा भोजनं हविष्यान्नमेव भुंजित । लेपनस्य हास्यहर्षोच्चासनोत्कृष्टवस्त्रादिचारणतैलाभ्यङ्गस्त्रिसंगखट्वाशयनान्यस्पर्शनादि वर्जयेयुः । रात्रौ भूमौ शयीरन् । अक्षारा लवणाशनं न कुर्यात् । श्रवणिकर्मपर्यन्तं उपानं न धार्यते । गत पूरियित्वा तदुपरि नित्यश्राद्धविधि समाप्तम् । श्री। संवत् १८४५ कारतकसुद ७ बुधे लखतं गदाधर । 327. क्रियापद्धतिः श्रीगणेशाय नमः। ॐ उर्ध्वदेहिक्रिया लिख्यतेतीर्थ गत्वा । अश्वत्थसमीपे स्थानशुद्धि कृत्वा वस्त्रान् प्रक्षाल्य आतपे स्थापयेत । एकदीपं कृत्वा निर्वातस्थले निधाय । यजमानः । तीर्थे गत्वा। स्नानविधिं कृत्वा । अश्वत्थसमीपे आगत्य सत्येशार्थे स्थण्डिलं । १। त्रिः मासिकश्राद्ध कृतैः अपसव्यं । अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वे निवृत्तिः । असद्गति मृत्युविनाशः सद्गति स्वर्गलोकप्राप्तिः अग्रेतन । सव्यं । अस्य मासिकश्राद्ध स्यार्चनविधेः सर्व परिपूर्णता। आचमनं । तुलसीदलं गृहीत्वा । कायेन वाचा. यस्य० । क्रियापद्धति समाप्तः । लखितंग दवे डोशासुत पुरुषोत्तम । संवत् १८५६ ना चैत्रसुद ६ गुरुवासरे । 335. गृह्य-पद्धतिः* श्रीगणेशाय नमः । ॐ नमो भगवते श्रीवासुदेवाय । अथ गृह्यसूत्रविहितानामाधानादिसर्वकर्मणां साधारणो विधिरुच्यते । तत्र आव Post-Colophonic: OPENING: CLOSING: COLOPHON: Post-Colophonic: OPENING: *Acc. no. may please be read 1322 in place of 1332 in the text. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy