SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON: Post.Colophonic OPENING: CLOSING: COLOPHON: [ २२ ] ___ पट्टराज्याभिषेचनं । तुरङ्गस्याभिषेचनं मन्त्रेण अश्वमारुह्य मार्गेण स्वपुरभ्रमणं। मुख्यामात्य-मन्त्रिसांवत्सर-पुरोहितैरश्वारूढैः सह नगरस्थसर्वदेवताभिगमनं पूजाप्रणामाः । नरवाहनदर्शनं । प्रकृतीनां विसर्जनं । दीनादिभ्योऽन्नादिदानं । अमात्या. दिसन्तोषणम् । इति राज्यपट्टाभिषेकपद्धतिः । संवत् १८३३ ना पाश्विन शुक्ल १३ भृगुवासरे लि. केश[व]जीभवा धनजिताख्येन मोरबीमध्ये। 317. कुशकण्डिका श्रीगणेशाय नमः । अथ कुशकण्डिका लिख्यन्ते कुण्डं स्थण्डिलं वा यथाविधिना सम्पाद्य। स्थण्डिले पञ्चभूसंस्कारान् कुर्यात् । तद्यथा-त्रिभिर्दर्भः पश्चिमत प्रारभ्य प्रागन्तमुदक्संस्थं त्रि: परिसमुहेत् । इति स्मार्त्ताग्निमध्ये लौकिकाग्नौ वा होमस्तदा अनेन विधिना माध्यन्दिनानी कुशकण्डिका पूर्वको प्रारम्भो कुर्यात् ।। इति श्रीगंगाधरभट्ट-विरचिता कुशकण्डिका समाप्ता। 321. कृष्णजन्मोत्सवविधि: श्रीराधागोविन्ददेवो जयति । अथ श्रीकृष्णजन्मोत्सवविधिलिख्यते - ___ तत्र सप्तमीकृत्यं अङ्गने स्नानवेदिकां कुर्यात् । तत्र पुरो दीपिकाकारं । लघेष्टखातं च कुर्यात् । वेधाः कोण चतुष्टये कदलीस्तम्भानारोपयेत् । रक्तसूत्रस्तान् सप्तधा सर्वतः परिवेष्टयेत् । तदुपरि चन्द्रातपं विभाव्य तद्दिक्चतुष्टये पताकारोपणं कुर्यात् । ॐ स्वस्ति नः इन्द्रो वृद्धश्रवाः स्तस्ति नः पूषा विश्वदेवाः स्वस्ति नः तायों विष्टेनेमिः स्वस्ति नो बृहस्पतिर्दधातु । ॐ स्वस्ति इति त्रिरुच्चरेत् ततो द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः । शान्ति शान्तिरेव शान्ति पृथिवी शान्तिः। इति ग्रन्थ सम्पूर्ण समाप्तम् । 325. क्रियापद्धतिः श्रीगणेशाय नमः । अथ क्रियापद्धतिलिख्यते मृतस्थाने शबो नाम द्वारदेशे च पान्थकः । चत्वरे खेचरो नाम विश्रामे भूतसंज्ञकः ।। मृतायां साधको नाम शेषे प्रेतोऽभिधीयते ॥१॥ आचमनं । प्राणायाम तारं विना । अत्राद्यतिथौ अपसव्यं । अमुकगोत्रस्य अमुकप्रेतस्य निवृत्त्यर्थं षट्पिण्डविधिमहं करिष्ये । अथ कोकीलप्रोक्तं मातृसंयोजनविधिः । आचमनं । प्राणायामः । OPENING: CLOSING: COLOPHON: OPENING: CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy