SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON: Post-Colophonic : OPENING : CLOSING : COLOPHON : Post:-Colophonic : OPENING : Jain Education International [ १६ ] शुचौ देशे स्थाप्य प्रक्षाल्य पाणिपादं कुशोपग्रहो बद्धशिखी यज्ञोपवीत्याचम्योरु' हीति तोयमामन्त्र्यावर्त्तयेद्येते शतमिति । अथ काम्यानि भवन्ति स्त्रियोऽप्रतिरूपाः प्रतिपदि द्वितीयायां स्यात् स्त्रीजन्म | श्वास्तृतीयायां । चतुर्थ्यां क्षुद्रपशवः । पुत्राः पञ्चम्यां द्यूतद्धः । षष्ठ्यां कृषिः सप्तम्यां अष्टम्यां वाणिज्य । मेकशर्फ नवम्यां । दशम्यां गावः परिचारका एकादश्यां धनधान्यं हिरण्यं द्वादश्यां । कुप्यं ज्ञातिश्रेष्ठ्य त्रयोदश्यां । युवानस्तत्र म्रियन्ते शस्त्रहतस्य चतुर्दश्यां । अमावश्यां सर्वमियाऽमावाश्यायां सर्वमिति ॥ ६ ॥ इति श्रीश्राद्धकल्पः समाप्तो वाजसनेयकः । संवत् १७३७ वर्षे शाके १६०२ प्रवर्तमाने दक्षिणायन गते श्रीसूर्ये हेमन्तऋतौ मार्गशीर्ष मासे शुक्लपक्षे प्रष्टम्यां तिथौ भृगुवासरे मझेवडीस्थितेन भ० लक्ष्मीदासेन दवे कृष्ण जित्-पठनार्थं लिखितमिदं श्रीरस्तु शुभं भवतु लेखकपाठकयोः । 257. श्राद्धकल्पः श्रीगणेशाय नमः | अपरपक्षे श्राद्ध कुर्वीतोर्द्धं वा चतुर्थ्या यदहः सम्पद्येत तदहर्ब्राह्मणानामन्त्रय पूर्वेद्युर्वा स्नातकाने यतीन् गृहस्थ दन् ( ? वत् ) साधून् वा वृद्धान् श्रनवद्यान् स्वकर्मस्थानभावेपि शिष्यान् स्वाचारान् श्यावदन्तविन न व्याधितव्यं गिरिचत्रिकुष्ठिकुनखिवर्जं अनिन्द्येन आमन्त्रितोनापक्रामेद् श्रामन्त्रितो वान्यदन्नं न प्रतिगृह्णीयात् । asat No. 256 इति श्रीकात्यायनकृतश्राद्धकल्पः समाप्तो वाजसनेयिकः । संवत् १८७६ ना मार्गशीर्षमासे कृष्णपक्षे चतुर्दश्यां गुरौ लिखितं श्राचार्य शामजी - सुत देवनन्द | 274. सन्ध्यातत्त्वविवरणम् श्रीगणेशायनमः । ॐ नमः । जयति गिरिशबालः स्वर्णमाणिक्यमाल:, स्फुरदुरसि विशालः स्फार सिन्दूरभालः । नटकनिकटताल: प्रोल्लसत्कान्तिजाल:, सकलदुरितकालः र्णरवत्नप्रवालः ॥ १ ॥ यं वेदत्रितयं सदा निगदते कालत्रयस्थायिनं, लोकानां त्रितयस्य येन भवति प्रायादवस्थात्रयम् । यं वर्णा त्रिमुरणं त्रयोsपि निपुणं ध्यायन्ति सन्ध्यात्रये तं भास्वन्तमनन्तमौपनिषदं भक्त्या मुहुर्भावये ।। २ ।। हरन्तं संसारं निगमवनसारं त्रिजगतां, सदाधारं पारं स्थितिनिलयनारम्भजलधेः । For Private & Personal Use Only " www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy