SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ CLOSING: [ २० ] उदारं सद्दारं समुपहितहारं हृदि परं , . भजे वारं वारं मदनसुकुमारं रघुपतिम् ।। ३ ॥ पालोच्याप्यखिलश्रुतिस्मृतिपुराणाद्यर्थनिर्णायक, ___ भाष्यं वेदवचोऽर्थसंशयसमुच्छेदाय दृष्ट्वा मुहुः । विद्वल्लोकहितायनायतगिरासारार्थमत्याहितं , सन्ध्यातत्वमतिस्फुटं प्रकुरुते रामाश्रमाख्यो यतिः ।। ४ ।। विप्रवृन्दमखिलं सुनिर्मलं वेदशास्त्रसुविचारसकुलम् । प्रार्थयामि सततं हि केवलं नाऽधिकोऽस्ति रचितो हि दैवतम् ।। १ ।। बीजब्रह्ममहीप्रभूत]सुकृतं तस्यैव शाखा श्रुतिः , छंदांसि च्छदनानि पल्लवचयः स्वाध्यायहोमादयः । प्राचार[:]स्तवकस्तपश्च कुसुमं ब्रह्मावबोधः फलं , सन्ध्यामूलमुदाहरन्ति कृतिनो भूदेवभूमीरुहः ।। २ ॥ तस्मादवैधकृतिघोरकुठारधारात् , __ संरक्ष मूलमनिशं फलकामना चेत । मूले गते नहि फलं न दलं न पुष्पं , शाखाऽपि नैव न कदापि पुनः प्ररोहः ।। ३ ।। ब्रह्मा जम्भायते यस्मिन् गायत्र्यारर्थसाधने । का कथाऽस्मद्विवादीनां क्षन्तव्यं वेदविद्विजैः ।। ३ ।। शिवरामप्रीतये ने[चेदं गुह्य गोप्यं प्रकाशितम् ।। न देयं पाठजम्भेभ्यो मानस्ते द्विजाधमे ।। ४ ।। आसीत् पुरा यतिवरः किल विश्वनाथो , विष्ण्वाश्रयोऽपि समभूत् खलु तस्य शिष्यः । तस्यापि शिष्यमुखगोपति-रामचन्द्रः , शिष्योऽपि तस्य च महादिमदेवनामा ॥ ५ ॥ शिष्यस्तदीयो गुरुपादसेवी रामाश्रमाख्यो रघुनाथभक्तः । श्रीरामतुष्ठय व्यलिखत् सुभाष्यं सन्ध्याविवर्ण जगदर्थमेतत् ।।६। संवत्यङ्काभ्रममुनिचन्द्रमिते (१७०६) वरेब्दे, .. शाके च वेदमुनिबारणयुते च उाम् (१५७४) । .......... स्यऽष्टमीगुरुकृष्णपक्षे , रामाश्रमेण रचितं किल काशिपुर्याम् ।। ७ ॥ इति श्रीमत्परमहंसपरिव्राजकरामाश्रमविरचिते सन्ध्याविवर्णे सम्पूर्णोयं: ग्रन्थ ।। ग्रथा० २२०० 284. स्मृतिसमुच्चयाहि नकम् श्रीगणेशाय नम: इन्द्राग्नी च यमं वन्दे निरति वरुणं तथा । वायं कुबेरमीशानं ब्रह्माणं विष्णुमेव च ॥ १ ॥ COLOPHON : OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy