SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ W.COLOPHON : Ct.-OPENING: Ct.-CLOSING: Ct. - COLOPHON : OPENING : CLOSING: COLOPHON : OPENING : Jain Education International [ १८ ] निजाश्रितानां सकलातिहन्ता सद्धर्मभक्तेरवनं विधाता | दाता सुखानां मनसेप्सितानां तनोतु कृष्णोऽखिलमङ्गलं नः ।। २१२ ॥ इति श्री सहजानन्दस्वामिलिखिता शिक्षापत्री समाप्ता । श्रीसहजानन्द स्वामि जे ते पोताना सत्संगि प्रत्ये शिक्षापत्री ने लिखिता थका प्रथम पोताना ईष्टदेव जे श्रीकृष्ण भगवान तेनुं ध्यानरूप मंगलाचरण करे छे । अने पोताना श्राश्रित जे भक्तजन तेमनी जे समग्र पीडा तेना नाश करनारा एवाने धर्मे सहित जेनि रक्षाना करनारा एवाने पोताना भक्तजन न मनवंछित सुख ना आपनारा एवा जे श्रीकृष्ण भगवांन ते जेते अमारा समग्र मंगल ने विस्तारो ।। २१२ ।। इति श्रीसहजानन्दस्वामि शिष्य- नित्यानन्दमुनिलिखिता शिक्षापत्री टीका समाप्ता । 255. शौचदशक - भाष्यम् श्री महागणपतये नमः । विज्ञानेश्वर विरचित - मुनिजनवाक्यमिताक्षरामध्यात् । श्राशौचदशक वृत्तं वदति हरिर्हरिहरौ नत्वा ।। १ ।। अत्र तावत् श्रीविज्ञानेश्वरयोगीन्द्रश्चतुर्वर्णलोकस्य सूतकशाबविशुद्ध्यर्थं वृत्तदशकं शार्दूलविक्रीडितेन चकार जन्मनि सूतिभवं सूतकं, मरणे शबभवं शावं । तत्राद्यवृत्तम्- मातुर्गर्भ विपत्स्वधं त्रिदिवस मासत्रयेऽतो यथा, मासाहं त्रिषु सूतकावधिरतः स्नानं पितुः सर्वदा । ज्ञातीनां पतनादिजातमरणे पित्रोर्दशाहं सदा, नाम्नः प्राक् तदपैति सूतकवशाद् भानुर्दशाहं परम् ॥ १|| अत्र प्रसूयते न शूद्रस्य नाधिकारो न विप्रतिषेधः, त्रिंशदहोरात्राणीत्येके इति प्रचेताः इव नु पूर्वकल्पे प्रशाशुशुं इति, अस्मिन् द्रवतीति शूद्रः स तस्य तत् सूतकशाबेस्त : एकत्रिंशद्दिनामनुकल्पः । तत्र संरुराणां कल्प एव ज्यायान् नाशौचं तेषां यतः प्रतिलोमा धर्महीना इति स्मृत्यन्तरम् । तेषां केवलं प्रसूतौ मृतो वा मलापकर्षणाय स्नानं न शूद्रस्य प्रथमकल्पोऽङ्गीकृत इति । शूद्रो धन्यः कलिर्धन्यः इति व्यासवाक्यात् शूद्रधर्मसंकराणामादृतः । धन्यः शब्दो मङ्गलवाचक इति । इति शौचदशकभाष्यं श्रीहरिहरविरचितं सम्पूर्णः । शुभं भवतुः । कल्याणमस्तुः । श्रीरस्तुः । 256. श्राद्धकल्पः श्रीगणेशाय नमः | or frefuserसूत्र लिख्यते अथातो नित्यस्नान नद्यादौ मृद्गोमयकुशतिलसुमनस श्राहृत्योदकान्तं गत्वा For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy