SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ दिवाकरेण रचिता दानसंक्षेपचन्द्रिका । गिरिजाजीतितुष्टयर्थ मुदं वितनुतात् सताम् ।। २ ।। इति । विद्वत्प्रार्थना अदृष्टदोषान्मतिविभ्रमाद्वा यदर्थहीनं लिखितं मया यत् । तत्सर्वमार्यैः परिशोधनीयं कोपं न कुर्यात् खलु तन्यकस्य ॥ ३ ॥ किञ्च शास्त्रकर्ता भवेद् व्यासो लेखको गणनायकः । तयोर्वै चलिता बुद्धिर्मनुष्याणां च का कथा ॥ ४ ॥ लिखनपरिश्रमवेत्ता भुवने विद्वज्जनो नाऽन्यः । सागरलङ्घनखेदं हनुमानेकः परं वेत्ति ॥ ५ ॥ इति काश्यां श्रीमत्कालोपनामक-भट्टरामेश्वरात्मज-भट्टमहादेवद्विजवर्यसूनुना बालभट्टानुज-भट्टदिवाकरविरचिता दानचन्द्रिका समाप्ताः । 228. द्विजवदनचपेटा COLOPHON: OPENING: CLOSING : श्रीसरस्वत्यै नमः । अथ अश्वघोषा भिक्षवो द्विजवदनचपेटाद्वितीयाभिधानं वज्रसूची नाम प्रकर्ण (रणं) चिकीर्षवः प्रमारणरूपं देवं नमस्कुर्वन्ति श्रुतिविभिन्ना स्मृतयोऽपि भिन्ना नको मुनिर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः सा पन्थाः ॥ ६॥ चतुर्वेदोऽपि यो भूत्वा चण्डं कर्म समाचरेत् । अब्रह्मचारी हिंसावांश्चाण्डाल: सर्वजातिषु ।। ब्रह्मचर्यतपोयुक्ताः समलोष्टककाञ्चनाः । सर्वभूतदयावन्तो ब्राह्मणाः सर्वजातिषु । अस्माभिरुक्तं यदिदं द्विजानां मदं निहन्तुं हतबुद्धिकानाम् । गृह्णन्तु सन्तो यदि युक्तमेतन् मुञ्चन्तु चायुक्तमिदं यदि स्यात् ।। ___ कृतिरियं बौद्ध भिक्षु-पण्डिताश्वघोषस्य । इति द्विजनवदनचपेटा नाम द्वितीयाभिधानयुक्तं वज्रसूची-प्रकरणं समाप्तं ॥ संवत् १८८७ फाल्गुनकृष्ण १० दशम्यां चन्द्रवासरान्वितायां मगनीरामेण अलेखि कृष्णगढमध्ये । स्वाध्ययनाय । श्रीरस्तु । लेखकपाठकयोः शुभं भूयात् । श्री। श्री। श्री। श्री। श्री। श्री। श्री । श्री। श्री। COLOPHON : Post-Colophonic : 229. नवरात्रनिर्णयः श्रीकृष्णो जयति । OPENING : अथ नवरात्रे प्रतिपनिर्णयः । निर्णयो नाम विप्रतिपन्नानां वाक्यानां विरोधपरिहारस्तत्त्वदर्शनरूपस्तदुक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy