________________
OPENING :
CLOSING :
COLOPHON :
OPENING :
CLOSING :
COLOPHON : Post-Colophonic
OPENING :
COLOPHON :
Jain Education International
[ १४ ]
211. गायत्री - छन्दोरूप - व्याख्या
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । इति सूत्रम् । ओमिति गायत्री छन्दोरूपं । परब्रह्मज्योतीरूपं नादविन्दुकलात्मकं नित्यमस्ति ।
मन्त्राणां पल्लवो वासो मन्त्राणां प्रणवः शिरः । शिरः पल्लवसंयुक्तं मन्त्रकामदुघोपमम् ॥ १ ॥ सन्ध्यासन्धि न जानाति किमर्थं क्षिपते जलम् । या सन्ध्या समरसीभूता सा सन्ध्यासन्धिरुच्यते ॥ २ ॥ निरुदकी तु सा सन्ध्या कुशवारिविवर्जिताः । निर्मलज्ञानसंयुक्ता सा सन्ध्यासन्धिरुच्यते ॥ ३ ॥ गायत्री छन्दोरूपं, षट्कलारूपयुक्तं वर्णमात्रानादमयं त्रिकालान्वितं षऋतुमयं
इति हार्दम् ।
इति गायत्री छन्दोरूप - व्याख्या समाप्ता ।
220. दशकुण्डमरीचिमाला श्रीगणेशाय नमः ।
हेरम्बमम्बुजकरं करिवक्त्रमीशं
शैवमुमां मरकताभरणं दिनेशम् ।
ब्रह्माजशंकरपुरन्दरनारदादी
न्नत्त्वा ब्रवीमि दशकुण्डमरीचमालाम् ॥ १ ॥ मद्रामकृति चित्रामत्यर्थारंणव दुस्तराम् । वा विष्णुः क्रमोपायं कुरुते होमवृद्धिषु ॥ २ ॥ कुण्डमण्डप वेदीनां वशिष्ठोद्भव विष्णुना
निरणायि यथाग्रन्थं संक्षिप्तं सुखबोधने ।। ५६ ।।
इति कुण्डमण्डपादिलक्षणं सम्पूर्णम् ।
संवत् १८२७ ना मार्गशीर्ष शुक्ल तृतीया भौमे लि० दवे केशवस्यात्मजेन धनजी ।
224. दानचन्द्रिका
श्रीगणेशाय नमः
प्रणम्य मातरं गङ्गां भैरवं वनसंकरीं । महादेवाख्यपितरं श्रौतस्मार्त्तविशारदम् ॥ १ ॥ दिवाकरेण सुधिया सारमुद्धृत्य शास्त्रतः । शिष्टानां तन्यते तुष्टयं वानसंक्षेपचन्द्रिकाम् ॥ २ ॥ कालोपनाम रामेश भट्टसूनोः सुधीमतः । महादेवद्विजार्यस्य सूनुना प्रभविष्णुना ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org