SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : COLOPHON : OPENING : CLOSING : COLOPHON : Post-Colophonic OPENING : COLOPHON : Jain Education International [ १४ ] 211. गायत्री - छन्दोरूप - व्याख्या ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । इति सूत्रम् । ओमिति गायत्री छन्दोरूपं । परब्रह्मज्योतीरूपं नादविन्दुकलात्मकं नित्यमस्ति । मन्त्राणां पल्लवो वासो मन्त्राणां प्रणवः शिरः । शिरः पल्लवसंयुक्तं मन्त्रकामदुघोपमम् ॥ १ ॥ सन्ध्यासन्धि न जानाति किमर्थं क्षिपते जलम् । या सन्ध्या समरसीभूता सा सन्ध्यासन्धिरुच्यते ॥ २ ॥ निरुदकी तु सा सन्ध्या कुशवारिविवर्जिताः । निर्मलज्ञानसंयुक्ता सा सन्ध्यासन्धिरुच्यते ॥ ३ ॥ गायत्री छन्दोरूपं, षट्कलारूपयुक्तं वर्णमात्रानादमयं त्रिकालान्वितं षऋतुमयं इति हार्दम् । इति गायत्री छन्दोरूप - व्याख्या समाप्ता । 220. दशकुण्डमरीचिमाला श्रीगणेशाय नमः । हेरम्बमम्बुजकरं करिवक्त्रमीशं शैवमुमां मरकताभरणं दिनेशम् । ब्रह्माजशंकरपुरन्दरनारदादी न्नत्त्वा ब्रवीमि दशकुण्डमरीचमालाम् ॥ १ ॥ मद्रामकृति चित्रामत्यर्थारंणव दुस्तराम् । वा विष्णुः क्रमोपायं कुरुते होमवृद्धिषु ॥ २ ॥ कुण्डमण्डप वेदीनां वशिष्ठोद्भव विष्णुना निरणायि यथाग्रन्थं संक्षिप्तं सुखबोधने ।। ५६ ।। इति कुण्डमण्डपादिलक्षणं सम्पूर्णम् । संवत् १८२७ ना मार्गशीर्ष शुक्ल तृतीया भौमे लि० दवे केशवस्यात्मजेन धनजी । 224. दानचन्द्रिका श्रीगणेशाय नमः प्रणम्य मातरं गङ्गां भैरवं वनसंकरीं । महादेवाख्यपितरं श्रौतस्मार्त्तविशारदम् ॥ १ ॥ दिवाकरेण सुधिया सारमुद्धृत्य शास्त्रतः । शिष्टानां तन्यते तुष्टयं वानसंक्षेपचन्द्रिकाम् ॥ २ ॥ कालोपनाम रामेश भट्टसूनोः सुधीमतः । महादेवद्विजार्यस्य सूनुना प्रभविष्णुना ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy