SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ CLOSING : [ १६ ] ...तत्त्वे विप्रतिपन्नानां, वाक्यानामितरेतरम् विरोधपरिहारोऽत्र, निर्णयस्तत्त्वदर्शनम् ॥ इति । तत्र व्रतस्य रूपं स्कन्द-मार्कण्डेय-भविष्योत्तरेषु दर्शितम् । इत्याद्यष्टम्यामर्द्ध रात्रे यज्ञकर्म कृत्वा महिषघातनं कृत्वा नवम्यां बलिं दत्वा दशम्यां प्रेषयेदिति । तद्यजेः पूजार्थत्वेन यज्ञशब्दस्य पूजनार्थत्वेन व्याख्येयम् । पूर्व विशेषवाक्यविरोधात् । वाक्यान्तरेपि अष्टम्यां पूजा च विहिता । काले कर्म समारब्ध मकाले च समाप्यत । इति । इति श्रीगोविन्दार्णवे आश्विननवमी-निर्णयः । श्रीरस्तु । शुभं भवतु। अक्षरमात्रपदस्वरहीनं व्यंजनसन्धिविवजित रेफम् । साधुभिरेव सम क्षमितव्यं कोऽत्र न मुह्यति शास्त्रसमूहे ।। १ ।। श्री । श्री। श्री। श्री। श्री। श्री। श्री। COLOPHON: 232. निर्णयोद्धार-विशेष-तिथिनिर्णयः OPENING: CLOSING: COLOPHON: श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । स्मृत्यर्य(थ) साद्रं (र)हेमाद्रि माधवं निर्णयामतम् । वीक्ष्य निर्णयसिन्धु च स्मृतिदर्पणमादरात् ॥ १॥ निर्णयोदन्वतः सारं मुक्तोद्धारं करोम्यहम् । राघवो विदुषां प्रीत्यै निर्णयोद्धारनामकम् ।। २ ।। फाल्गुन कृष्णप्रतिपदि श्वपचत्व स्पृष्ट्वा स्नायादिति निर्णयसिन्धुः, तद्दिने प्रात ोलाकाभूमि विभूतिं च वंहयेत् । तथा चूतकुसुमप्राशनं कुर्यात् । इति फाल्गुनः । अथ चैत्रकृष्णाष्टम्यां जानक्या उत्पत्तिः । ___ इति श्रीराघवभट्टकृते निर्णयोद्धारविशेषतिथिनिर्णयः सम्पूर्णः । यादृशं पुस्तकं दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न विद्यत (ते) ॥ १ ॥ शुभं भवतु । श्री । श्री। श्री 241. भट्टोजी-दीक्षितानां पद्यानि श्रीगणेशाय नमः । भौमेऽर्के भृगुजे महाग्रहनिशा सप्तम्यनङ्गाह्वया , नन्दा जन्मदिनेषु सन्धियुगले नो तर्पणं स्यात्तिलैः। नोद्वाहवतचौलवृद्धिषु समाझेद्धकमासक्रमान् , नो दुष्येत्तु मतो महालयगयापुण्याहतीर्थादिषु ॥ १ ॥ OPENING: www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy