SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Post-colophonic [८] पुण्यमासे कात्तिकशुक्लपक्षे त्रयोदश्यां रवी संवत् १८६७ शिवनाथेन लिखितमिदं जयनगरे राजामलक्षत्रियस्य कटलामध्ये देवगृहे समाप्तमिदं पुस्तकम् । OPENING: 179. प्राशौचत्रिंशत् श्रीगणेशाय नमः । ॐ अथाशौचं त्रिशल्लिख्यते । __ तत्र स्मातकर्ममुल्लंघ्य लोकप्रसिद्धकर्ममनुसरन् गर्भनिमित्ताऽऽशौचक्रमेणाऽऽशौचं प्रतिपादयति इति संस्मृत्य गच्छेयुः गृहं वालपुरःसराः। विदश्य निम्बपत्राणि नियतांद्वादिरिवेश्मनः ॥ १॥ आचम्यादि सलिलं गोमयं गोरसर्षपान् । प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ।। २ ॥ इत्याशौचत्रिंशत् सम्पूर्णम् । CLOSING: COLOPHON : 180. आशौचदशकं सटीकम् OPENING : श्रीगणेशाय नमः । ॐ नमः श्रीपरमात्मने । विज्ञानेश्वरविरचितमुनिजनवाक्यमिताक्षरामध्यात् । प्राशौचदशकवृत्ति, वदति हरिहरिहरौ नत्वा ।। १ ।। अत्र तावत् श्रीविज्ञानेश्वरयोगीन्द्रः चतुर्वर्णलोकस्य जन्मनि सूतौ भवं सूतकं मरणे शवे भवं शावं सूतकं शावसिद्धयर्थ वृत्तदशकं शार्दूलविक्रीडितेन चकार । तत्राद्यवृत्तम् इत्याशौचदशकभाष्यं श्रीहरिहरविरचितं समाप्तम् ।। संवत् १७१५ वर्षे फल्गुनमासे शुक्लपक्षे ७ भृगुवासरे लिखितं वैष्णव नारायणदास पठनार्थ त्रिवाडी शिवरामसुत काशीदास । COLOPHON : Post-Colophonic W.OPENING: 181. आशौचनिर्णयः सटीकः षण्मासाभ्यन्तरे तु स्वपुरुषनिहिते गर्भमात्रे विनष्टे , माता तन्माससंख्या समदिनमशुचिः स्नानशुद्धाः सपिण्डाः । अन्त्ये मासद्वये तु त्रिदिनमशुचयोऽतः परं सूतिवत् स्या-- च्चातुर्वर्णस्य तुल्यं भवति वयसि यत् प्रोच्यते शौचमात्रम् ॥ १॥ दत्त्वा पिण्डं सपिण्डाः परशववहनस्नापकाश्च वजित्वा , तद्व श्मचारि चास्य प्रशमितमनसो निम्बपत्रं विदश्यम् । प्राचम्याग्न्यम्बुदुर्वांकुरवरवृषभानक्षतान् गोमयञ्च , स्पृष्ट्वा सिद्धार्थतैलान्यथ दृशदि पदं न्यस्य सर्वे विशेयुः ॥ ३० ॥ W-CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy