SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ [७] यो वात्स्यायनवंशभालतिलको रामो ह्यभूद् भूतले , तत्पुत्रो वसुधाजितेन यशसा दामोदरोऽमण्डयत् । तत्पुत्रो व्यदधात्त्रयो दशसु संस्कारेषु गद्यऋजु विप्राणामुपकार एव निरतो गङ्गाधरः पद्धतिम् ॥ २॥ इति पूर्वार्द्ध सम्पूर्णम् । संवत् १८३१ वरषे वैशाखम (मा)से कृष्णपक्षे पञ्चम्यां तिथौ गुरुवासरे लिखितं । श्रीरस्तु । श्रीमालीज्ञातीय दवे इन्द्रजीसुत दवे महीधरसुत दवे प्रभाकरसुत दवे त्रीकमजी तत्सुत जादवजी-केन लिखितं पठनार्थ । तथा भाई गदाधरपठनार्थम् । Post-Colophonic OPENING : (Begining from 3rd folio) CLOSING: COLOPHON: Post-Colophonic ___170. स्मृत्यर्थसारः xxxxx [प्र] थमे वर्षे तृतीये वा कार्यम् । बहुमतत्वात् तद्यथा कुलधर्म वा। एते संस्कारा बीजगर्भस्थदुरितक्षयार्था यथास्वाचारं कार्याः । स्त्रीणामहोमकास्तूष्णीं स्युः विवाहस्तु समन्त्रकः । एते कालातिक्रमे व्याहृतिहोमं कृत्वा कार्याः । एतेष्वेकैकं लोपे पादकृच्छः कार्याः । चौलौ त्वर्थकृच्छः मत्यालोपे अनापदिव द्विगुणं । अहन्येकादशे प्राप्ते पावणं तु विधीयते । एकोद्दिष्टं न कुर्वीत त्रिदण्डानां कदाचन ।। सपिण्डीकरणं तेषां न कर्त्तव्यं सुतेन तु । त्रिदण्डधारणात् प्रत्यं नष्टमाहोशना मुनिः ।। कुटीचकं संप्रदहे पूरयेच्च बहूदकम् । हंसं जले तु निक्षिप्य, परमहंसं विकारयेत् ।। इत्याह भगवान्बौधायनः । छ। इत्यादि स्मृत्यर्थसारे आशौचप्रकरणम् । संवत् १४८५ वर्षे । कार्तिक वदि ६ । 176. प्राचारादर्शः श्रीगणेशाय नमः । दीक्षितो रणयज्ञषु विबुधानन्ददायिषु । हरिरध्विसुतावक्त्रं, सोमपीथी पुनातु वः ॥ १॥ अहोरात्राश्रितो धर्मः इह वाजसनेयिनाम् । निबध्यते निबद्धोऽयं धर्मशास्त्रनिबन्धभिः ।। २ ।। तत्र मनुः समूलवचनाभोगी मीमांसान्यायनिर्मलः । श्रीवत्तेन सतामेषः प्राचारे दर्पणः कृतः ॥ दुरुक्तमपि सूक्तञ्च मन्वादिवचनाश्रितम् । अपि चर्मोदकं तीर्थसलिलान्तर्गतं शुचिः ॥ इति श्रीमहामहोपाध्यायश्रीदत्तकृत आचारादर्श सम्पूर्णम् । OPENING: CLOSING: COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy