________________
COLOPHON
Post-Colophonic
[६] इति देदभट्टात्मज-पौण्डरीकयाजिरत्नाकरविरचिते जयसिंह-कल्पद्रुमे महालयश्राद्धनिर्णयः।
स्वस्तिश्रीनेत्ररन्ध्रषिविधुमितशरन्माघशुक्लाष्टमीषु , श्रीमत्पौष्यैकदीनोप्यतिविषमदशां प्राप्त प्रापूरयत् सत् । पुस्तं कल्पद्र माख्यं कतिपयदलकं श्राद्धशास्त्रार्थयुक्तं , नाम्ना सोमप्रवाको व्रजविभुशयतो मङ्गलं वाञ्छतीह ॥ १ ॥
OPENING:
CLOSING:
162. वाशिष्ठी-भाष्यम्
श्रीगणेशाय नमः । ॐ ग्रहेभ्यो नमः । प्रणम्य पूर्व पुरुषं पुराणं, तथैव कात्यायनपादपद्मम् । शान्तेर्महाभाष्यमिदं तनोति, श्रीवेदमिश्रः श्रुतितो विविच्य ।। १ ।।
सवित्रादिग्रहान्नत्वा वशिष्ठादीन्महानुषीन् । वेदमिश्रः स्फुटं ब्रूते भाष्यं शक्त्यानुसारतः ।। २ ॥ माध्यन्दिनी तु या शाखा सर्वसाधारणस्य ताः ।
तामेवं तु पुरस्कृत्य वसिष्ठेन प्रकाशितम् ॥ या सर्वसाधारणा-वर्णचतुष्टयसाधारणा समा तां शाखां प्राश्रित्य वसिष्ठेन । प्रकाशितं-कथितमिति।
शान्तिकं । यः शान्तिकं नित्यं भवति । तस्य पठनशीलस्य ग्रहाः सर्वदा सानुकुला - भवन्ति । यथा समुत्थितं यंत्रं यन्त्रेण हन्यते तथा मुत्थितं घोरं ग्रहशान्त्या प्रनश्यति । यथा बाणप्रहाराणां कवचं भवति वारणं तथा दैवे शान्तिर्भवति वारणम् ।
इति श्री वेदमिश्रकृतं वासिष्ठीभाष्यं समाप्तम् । संवत् १८६८ ना माहा वद २ गुरुवासरे लिखितंग देवे (दवे) श्री ५ डोसासुत पुरुषोत्तमेन श्री कुतीयाणा मध्ये अमरेश्वरसन्निधौ ।
COLOPHON:
Post-Colophonic
OPENING :
___167. स्मार्त-पदार्थ-संग्रहः
श्रीगणाधिपतये नमः । श्रीसरस्वत्यै नमः । श्रीनृसिंहं शिवं नत्वा सदाम्बां च सरस्वतीम् । गणेशं पितरौ कात्यायनादीन् कर्करेणुकौ ॥ १॥ रामाग्निहोत्रीपुत्रस्य पुत्रो गङ्गाधराभिधः ।
परोपकृत्य कुरुते गद्यैः संस्कारपद्धतिम् ॥ २॥ तत्र संस्कारक्रमः
इति श्रीगङ्गाधरभट्टविरचितायां प्रयोगपद्धती स्मार्तपदार्थसंग्रहे चतुर्थीकर्मः समाप्तः । ततः आवसथ्या ध्यानं कुर्यात् ।
ग्रन्थान्तराणि संवीक्ष्य, यथामति मयोदितम् । उक्ताऽनुक्तं दुरक्तं यदत्र शोध्यं तदार्यकैः ।। १ ॥
CLOSING: COLOPHON :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org