SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ CT.-OPENING : CT.-CLOSING : [ ५ ] श्रीगणेशाय नमः । अथ निर्णयसिद्धान्तः सटीको लिख्यते । प्रणम्यैकरदं देवं, शारदां गुरुमेव च।। कालनिर्णय सिद्धान्तं, व्याकुर्वे विशदोक्तितः ।। १ ॥ प्राज्ञैराद्यैहृद्यपद्यैनिबन्धाः, क्लप्तानाना वेदशास्त्रार्थविज्ञः। भास्वत्स्वेतेष्वर्थसंदर्शनार्थ, दीपाकारा मे नूतिगंज रस्य ।। २ ।। जानन्ति ये भूरि सुभूरिविद्या तेषां निमित्तं न ममैष यत्नः । उत्पत्स्यते मत्सदृशोऽपि कश्चित् कालो हयनन्तो विपुला धरित्री ।। ३ ॥ अथ ग्रन्थकर्ता स्वाभीष्टं प्रतिजानीते अथ टीकालेखनसमयं व्याख्यातारमुपदिशति--- शाके विक्रमभूपतेर्गगनभूसप्तेन्दु १७१० संख्येयने , सौम्ये माधवमास उज्ज्वलदले वारे गुरौ पुष्यभे । जीवाहे युजि गंजनाम्नि करणे षष्ठे भुजे पत्तने , व्याख्येयं जयरामजेन रघुणा ग्रन्थस्थ बुद्धया कृता ।। १२० ॥ व्याख्या-एतादृशे समये भुजे नगरे द्विवेदि जयरामजेन रघुरामेण ग्रन्थस्येयं बुद्धया मनीषया कृतेति । ____ इति द्विवेधग्निहोत्रि-श्रीविजयरामसुत रघुरामविरचितो निर्णयसिद्धान्तः सटीक: समाप्तिमगमत् । ॥संवत् १८३५ वर्षे शाके १७०० प्रवर्त्तमाने मासोत्तममासे मार्गशीर्षमासे शुक्लपक्षे पञ्चम्यां पुण्यतिथौ चन्द्रवासरे । रविदक्षिणायने गते हेमन्तऋतौ । पूर्वाषाढनक्षत्रे गंजनाम्ने योगे। नविननगरमध्ये वास्तव्य जाम श्रीजसाजी विजयराज्ये यजुर्वेदि वाजसनेयी माध्यंदिनशाखाध्यायिन गोधामौद्गलसगोत्री श्रीश्रीमालज्ञातीय दवेजी श्री ५ वृष्णासुत दवे शामलसुत दवे जगननाथसुत दवे वैकुण्ठसुत दवे नाभाई सूत दवे मत्यासूत दवे करशनजीसूत दवे इन्द्रजीसुत दवे महीधरसुत दवे प्रभाकरात्मज दवे श्री ५ भीकमजी तत्सुत जादवजीकेन लिखितमिदं पुस्तकं ग्रन्थं निर्णयसिद्धान्तं । स्वयमेव पठनार्थं । पुत्रपौत्रप्रपौत्रवृद्धयर्थ च परोपकारार्थम् । COLOPHON: Post-Colophonic OPENING: 147. जयसिंह-कल्पद्रुमः ( श्राद्धनिर्णयः ) श्राद्धे मातामहपार्वणं नाचरन्ति शिष्टाः यत्तु पूर्वोक्तधौम्यवचनाद्दर्शविकृतित्वेनं वा मातामाहानामत्र कैश्चित् प्राप्तिरुक्ता तन्न पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् इत्यादौ पितशब्दस्य वस्वादिभावापत्तिरूपसंस्कारनित्तपरत्वेपि इह न तत्परता, किन्तु लिङ्गसमवायन्यायात् पितृसमुदायपरत्वमेव कडूसमन्वितं युक्ता। तथाचं श्राद्धषोडशं प्रव्यादिकञ्च शेषेसु पिण्डा स्युः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy