SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ [ ४ ] OPENING: 41. शतपथ-ब्राह्मणम् (चतुर्दश-काण्डम् 'बृहदारण्यकम्') श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः । ॐ उपा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वात: प्राणोव्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य द्यौः पृष्ठमन्तरिक्षं उदरं पृथिवी पाजस्यं दिश: पार्वे अवान्तरदिशः । पर्शवक्रतवोंगानि मासश्चाद्ध मासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठानक्षत्राण्यस्थीनि नभो मासान्यूवध्यसिकता: सिन्धुवोगुदायकृच्च क्लोमानश्च पर्वता औषधायश्च वनस्पतयश्च लोमान्युद्यत् पूर्वार्धो निम्लोचं जघना? यद् विज़ भते तद् विद्योतते यद् विधूनुते तत् स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ।। १ ।। समानमा सांजीवीपुत्रात् सांजीविपुत्रो माण्डूकायनेर्माण्डूकायनिः माण्डव्यात् माण्डव्यः कौत्सात् कौत्सो माहित्थैर्माहित्थिमिकक्षायणाद् वामकक्षायणः शाण्डिल्याच्छाण्डिल्यो वात्स्याद् वात्स्यः कुवेः कुश्रिः यज्ञवचसो राजस्तम्बायनाद् यज्ञवचा राजस्तम्बायनः तुरात्कावर्षयात् तुरःकावषेयः प्रजापतेः प्रजापतिब्रह्मणो ब्रह्मस्वयम्भु ब्रह्मणे नमः ।। ७५ ।। इति पञ्चमं ब्राह्मणम् । इत्यष्टमोध्यायः समाप्तः । संवत् १६१६ । माहे ज्येष्ठ शुद्ध १५ गुरुवासर तद्दिने समाप्तः । शके १७८४ श्रीमुखानाम [संवत्सरे। श्रीगुरुरामदासचरणीतत्पर विष्णुनारायण देवधरेन इदं पुस्तक लेखनं कृतम् । श्रीगुरुदत्तात्रयार्पणमस्तु । CLOSING : COLOPHON: Post-Colophonic W-OPENING : W-CLOSING : 145. कालनिर्णय-सिद्धान्तः सटीकः शिवं कालतनुं नत्वा विपश्चिज्जनतुष्टये । कालनिर्णयसिद्धान्तं वक्ष्ये ग्रन्थानुसारतः ।। १ ।। श्रीमसिहपुरान्तिके द्विनिगमी वेलावटाख्ये पुरे , श्रौतस्मातविधानसारचतुरो वैकुण्ठनामाऽभवतृ । तत्सूनुर्जयराम आद्य उदितः श्रीरामनामापरस्तत्पृष्ठे हरिराम इत्यभिधया ब्रह्म शविष्णूपमाः ॥ ११७ ।। तत्र श्रीजयरामजेन रघुरामेणाऽत्र बुद्धया स्वया , ज्ञात्वाऽनेकनिबन्धकान् विलिखितं निश्चित्य यद्गद्यतः तदृष्ट्वा गिरिनार-राज महितः श्रीकान्हजि तत्सुतो , वृत्तैस्तर्कहरोन्मितैर्व्यरचयद् ग्रन्थं महादेवदित ॥ ११८ ॥ स्वस्तिश्रीनृपविक्रमानववियत्सप्तेन्दुसंख्येन्दके , मार्गे मासि सिते दले स्मरतिथौ वारे भृगोर्वन्हिों। साध्ये युज्यथ तैतिलाख्यकरणे श्रीमद्भुजाख्ये पुरे , दृष्ट्वार्थ रघुरामक्लुप्तमकरोद् ग्रन्थं महादेववित् ।। ११६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy