________________
[३]
नवशतानि साहस्रय-पञ्च सप्ततिरेव च।
सखिलं परिशिष्टञ्च, ब्राह्मणं च चतुर्गुणम् ॥ २ ॥
इति प्रसवोत्थाने अनुवाकसंख्याप्रकारान्तरेण ७०६२४ । Post-Colophonic
___ लखावित नागरज्ञाती जीर्णघटवास्तव्य त्रिवेदी दीवान श्रीदलपतरांमजी ये पत्र ___ अपाव्या । लखितं दबे श्रीमालीज्ञाती द्विवेदी दवे श्री ५ गोवर्द्धन केशवजी । श्रीरस्तुः ।
OPENING:
37. शतपथ-ब्राह्मणम् (चतुर्दश-काण्डम्) 'प्रवर्गम्'
श्रीगणाधिपतिन्मः । देवाह'वै सत्रं निषेदुः । अग्निरिन्द्रः सोमो मखो । विष्णुविश्वेदेवा अन्यत्रैवाश्विभ्याम् ॥ १ ॥अथैत_ । आयुरेतज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्याया सृष्टौ ।। ३१ ।।
ब्राह्मणं ३ द्वितीयप्रपाठकः कण्डिका संख्या २५४, अध्यायः ३।६४, काण्डानि ६७ प्रवर्गकाण्ड १४ समाप्तः । कण्डिका संख्या १२२ । [प्र. प्र. पा. कं. सं. १३२, द्वि. प्र. पा के. सं. १२२, समग्र कण्डिकासंख्या २५४ ]
संवत् १७३० वर्षे कार्त्तक वद ३ रवउ लखीतं सारस्वतज्ञातिय पंडा भीमजीसुत लखतग गोपालजी। श्रीमालीज्ञाती दवे नाथाने लखी पापी छ । कृष्णापणे लखी छ ।
COLOPHON;
Post-Colophonic
OPENING
CLOSING:
38. शतपथ-ब्राह्मणम् (चतुर्दश-काण्डम्) 'बृहदारण्यकम्'
- श्रीगणेशाय नमः। ॐ द्वयाह प्राजापत्याः। देवाश्चासुराश्च ततः कानीयसाऽएव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्द्धत ॥ १ ॥
प्राश्नीपुत्रादासुरिवासिनः । प्राश्नीपुत्र प्रासुरायणादासुरायण आसुरेः प्रासुरिर्याज्ञवल्क्याद्याज्ञवल्क्य उद्दालकादुद्दालकोरुणादरुण, उपवेशे उपवेशिः कुश्रेः कुश्रिः व्वाजश्रवसो व्वाजश्रवा जिह्वावतो बाध्योगाज्जिह्वावान् बाध्योगोऽसिताद्वर्षगणादसितो. व्वार्षगणो हरितात् कश्यपाद्धरितः काश्यपः, शिल्यात कश्यपात् शिल्यः कश्यप: कश्यपान ध्रुवः कश्यपो नैध्र विः व्वाचो व्वागंभिण्या अम्भिण्याऽऽदित्यादादित्यानीमानि शुक्लानि यजूंषि व्वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते ।। ३३ ।।
ब्राह्मणं ॥५॥ पञ्चमः प्रपाठकः समाप्तः। कण्डिका १०१।। इत्यारण्यक नाम चतुर्दशमं काण्डं समाप्तम् । एवं काण्डे कण्डिकासंख्या ५४२ । ब्राह्मणानि संख्या ५० । वेदे सर्वत्र कण्डिकासंख्या ७६२४ । इत्युपनिषत् समाप्तम् ।
COLOPHON :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org